________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । "पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् । मात्रा वा यत्कुटुम्बाथै दास्तत्सर्वमृक्षित॥" इति । अविभक्तानामन्यतमेन यत्कुटुम्बार्थमृणं कृतं तद्भातृपितृव्यतत्पुत्रादयः सर्वे
धुर्न त्वकुटुम्बार्थमित्यर्थः । अविभक्तग्रहणात्तेषामेव तथाविधमृणं संभवेत् प्रायः । न हि प्रविभक्तात्परकीयकुटुम्बकरणार्थमृणं गृह्णन्तो दृश्यन्ते । प्रविभक्तैरपीत्याह । अपिशब्दादविभक्तैश्च यदि कश्चिद्भातृणां :विभक्तानां स्वकुटुम्बभरणमकृत्वा प्रवसेदितरश्च ५ महासत्वतया तदीयं कुटुंबं बिभृयात्तत्र विभक्तेनापि भ्रात्रा पितृव्येण वा यणं कृतं तदितरो दद्यादेव देशान्तरागतः ॥ १६७ ॥
कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् ॥
स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ १६८॥ तिष्ठन्तु तावद्भात्रादयः । कुटुम्बार्थेऽध्यधीनोऽपि तु गृहक्रमभृत्योऽपि १० व्यवहारं गोपेश्वादिविक्रय क्षेत्रस्थाण्डिलादिप्रयोगकर्षणाय ऋणं व्यवहारं वा यमाचरेत् स्वदेशे विदेशे वा सन्निहितस्य प्रोषितस्य वा तं ज्यायर्यान् गृहस्वामी न विचालयेत् अविचार्यैव साधु कृतमित्यनुमन्येत । अन्ये तु पूर्वशेषोऽयमर्थवादो न विधिरित्याहुः । तदुक्तं । न ह्यर्थवादताबीजं किंचिदस्ति विभज्यमानं साकांक्षमृणमत्र शब्दामिसंबन्धीऽपि वा । अथ मत्तोन्मत्ता ध्यधीनैरस्वातन्त्र्यादप्यधीनस्य तत्कृतप्रमाणमिति । अकुटुम्बार्थे संनिहिते च १५ स्वामिनि न युक्तं कल्लयितुम् । अन्यथा कुटुम्बावसादः स्यात् । अतस्तद्भरणात्मके व्यापारे प्रमाणीभवति दैवाद्यधीनः ॥ १६८ ॥
बलादत्तं बलाद्भुक्तं बलाद्यचापि लेखितम् ॥
सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ १६९ ॥ यथा न बालास्वतन्त्राप्रकृतिस्थौपधिकृतं प्रमाणं तहलकृतमपि सर्वान्वलकृता- १० नन्निवानित्येव विधिः । भुक्तं दत्तं लेख्यलेखितमित्युदाहरणमात्रम् । तत्र बलादत्तं यदनुपयुज्यमानं क्षेत्रारामादि वाहनाय दीयते वृद्धिकामो वा यद्धनं देवादारोपयति भारे. वाहनमनिच्छतां गृहेषु मूलापणं पण्यमश्नुते लेखित पत्रकरणम् । सर्वानित्यन्यानप्येवंविधानर्थान्कार्याणीत्यर्थः । योगावापनमित्यत्र निपुणं दर्शितमत्रापि श्लोके समस्य योगबलशक्ये प्रक्षेप्तुं पृथक् श्लोकद्वयकरणं विचित्रा श्लोकस्य कृतिर्मनोः ।
१ फ-यदिश्चन्द्रोतृणां । २ फ-भरणात्समकृत्वा । ३ फ-भृतीयास्तक । ४ र-विवारयेत् । ५फ-तैव स्त्रादि ६ फ-ज्ञाता । ७ फ-मन्यन्ते । ८ फ-शार्क क्षेत्रं यत्तच्छदामि सम्बन्धम् । ९ फ-बार । १० फ-मुख्या। ११ फ-लिखितं ।
For Private And Personal Use Only