________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
मेधातिथिभाष्यसमलंकृता।
[ अष्टमः
दिभिः क्रयोपहर्तव्यव्यवहारे न दृश्यते न च रूपकादिसंचयशील इत्यादिना योगविक्रयाधिगमो योगदानप्रतिग्रहं न यद्यपि दानप्रतिग्रहक्रिययोरन्यतरोपादानेनैवतराक्षेपोन्यथास्वरूपासिद्धेः तथापि क्रियाद्वयोपादानं वृत्तपूरणार्थम् । अथवैकक्रियोपादाने तत्कारिण एव दण्डः स्यात् न द्वितीयस्य । सत्यपि तत्साधनत्वे शब्देनानुपादानादतो दातुः प्रतिग्रहीतुयोर्दण्डाथै भेदेनोपादानम् । तथा सति योगांधमनविक्रीतमित्यत्रापि क्रयादिद्वितीयक्रियोपादानं कर्तव्यम् । स्मृत्यन्तराद्वा सामान्यशास्त्राद्वाऽनुपादाने दण्डैः स्यात् । यत्र वोऽप्युपधिं पश्येदिति यदुभयस्वामिकमन्यतरे प्रतिग्रहीत्रा सह संविदं कृत्वा दीयते एवमादियोगदानप्रतिग्रहं । दानं च प्रतिग्रहश्चेति विगृह्य द्वन्द्वैकव्यवहारः।
उपधिः छद्मनैवं अन्यत्राप्येताम्यः क्रियाभ्यः उपधिनिवर्त्यः यथा कश्चिद्धनिनोतत्वोयाव१० दियद्भिरहोभिर्दातव्यमिति प्रतिभुवं न स्थापयसि तावत्त्वां न त्यक्ष्यामीति तस्मिंस्तूष्णी
भूते कश्चिदुत्तमणेन सह संविदं करोति मासस्य प्रतिभुवं गृहाण यावदेनमुपपीडयामि बव्हनेन ममापकृतं अहमस्य पीडार्थ एव प्रतिमून मया किंचिदातव्यमिति तत्रोत्तमर्णः प्रकाशमाह यद्यन्यस्ते प्रतिभूर्नास्ति कर्मादिकं न प्रार्थयसे । नूनं जिहीर्षितं ते धनं संपी
डितः प्रत्याह नैतेन सह ममेदृशो व्यवहारः प्रवृत्तपूर्व इति । प्रतिभूः पुनराह भवानि १५ तवाहं प्रतिभूः। सोऽनिछन्पीडोपरोधादाह । यथेच्छसि तथा कुरु। नास्य पूर्वक्रियावन्तर्मावः ।
एवं कृषिवाणिज्याशिल्पारम्भादिक्रियाः एतद्व्यतिरेकिण्यः प्रतिदर्शनीयाः । उदाहणमात्रं दानांमनविक्रयाः । तदेतद्योगकृतं कार्य यावत्किंचन तत्सर्व राजा निवर्तयेद्राजाकृतमप्यकृतमादिशेन्न प्रमाणीकुर्यात् । कर्तारं कारयितारं च दण्डयेत् ॥ ११६ ॥
ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः दातव्यं बान्धवैस्तत्स्यात्मविभक्तैरपि स्वतः ॥ १६७ ॥
उक्तं येन गृहीतमृणं तेन प्रतिदातव्यं । तदभावे पुत्रपौत्रैस्तदभावे तदृक्थहारी तत्तयतिरेकेनान्यस्य दानं प्राप्तमिष्यतेऽत्र क्वचिद्विषये तदर्थमिदमुच्यते । येन गृहीतं धनं स चेन्नष्टो मृतो देशान्तरं गतो वा कुटुम्बेन च कृतो व्ययो दातव्यं वाधवैस्तद्भातृतत्पुत्र
पितृव्यादिभिः प्रविभक्तैर्विभक्तधनैरपि स्वतः स्वधनादित्यर्थः । याद्भातरः सह वसन्ति २५ तेषां यदृणमुपजातं तद्गृहमध्यादेव दीयते । तदृष्टेऽस्य विभागः । यथोक्तम्
१र-पिव्यतिदानमिति ग्रहयोः । २ फ-योगवन्न विक्रीत । ३ फ पिण्डः । ४ फ-यच्चाप्युपधि । ५ फ-दाफ्यते। ६ फ-छद्मनमन्यत्रा । ७ फ-उपधिर्विधर्मः । ८ र-तयो। ९ फ-न्यस्ते । १० एवमूले । ११फ-समीहितः । १२ फ-मम दृश्यो। १३ र-भवामि । १४ फ-दानमेवष्यंन । १५ फ-यद्दहीत १६ फ-कृतान्ययो। १७ फ-यत्तावन्दातरहमिति ।
For Private And Personal Use Only