________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
"बालया वा युक्त्या वा वृद्धया वाऽपि योषितानि स्वतन्त्रेण कर्तव्यं कार्य किंचिदिति स्थितिः"।
स्वाम्यपारतंत्र्ये स्त्रीणामसमावेश उच्यते । न पारतव्यवचनेन स्त्रीणां स्वधनविनियोगनिषेधः क्रियते । किंतीस्थाने दानाधानविक्रयादि वार्यते । परतन्त्रा
स्तैरासां स्थाने निरूपणीयेन हिताः स्वयंविवेक्तुमलमेष पात्रमर्हति । भूमिहिरण्यादि५ प्रतिग्रहमनेन कन्यासंबन्धं कुर्यात् इदं द्रव्यमस्मात्कर्तुं विक्रेतुं वाऽर्हसीत्येवमादितया
ज्ञातव्यम् । अतो लेख्यादिकाले भर्नाद्यनुमतिरुपयुज्यते । केवलाकृते कार्ये नाहं किंचिदविज्ञाते त्वया विप्रलब्धाऽस्मीति वचनस्यावसरत्वात् । भर्नाद्यनुमतौ तु किं वक्ष्यति तदुक्तम् ।
" एतान्यपि प्रमाणानि भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजाधिपतिपुत्रयोः " ॥ १० अतिस्वातन्त्र्यमपि नियमितम्
" अनुशिष्टा विसर्गे च विक्रये विस्वरा मता" । अपि बुद्धिपूर्वे बालस्खलिते स्वामिना पत्न्यादयो नियोज्या अनुबन्धादिना । ननु तैः स्वाम्यविसर्गेऽपि " सा सद्यः संनिरोद्धव्या त्यनेद्वा कुलसंनिधौ " इति । स्त्रीणामेव न पुंसः पारतन्व्यं पतितस्याप्या
प्रायश्चित्तसमाप्तेः प्रतीक्षणोपदेशोऽतो विक्रयोऽपि दासादीनां गरीयस्यामापदि कुत्रचिदस्ति । १५ तेषु स्वामिन इत्येतदपेक्ष्य । भार्याशिष्यदासीनां यथास्वं पारतन्त्र्यं धनसाधारण्यात्तु न भर्तुरनुज्ञाप्य भार्याया यागादौ क्वचिदधिकार इति स्थितं । यच्चेदं
"पुत्राणां भर्तरि प्रेते वशोत्तिष्ठतु सा तथा । जीवतोरस्वतन्नः स्याज्जरयाऽपि समन्वितः
"तयोरपि पिता श्रेयो न भावे वीनिनो मत" इति । अनेन पुत्राणां पारतंत्र्यम् । ननु चान्योन्यव्याहृतमिति नास्ति व्याघातः। अनधिकारिणि पुत्रे बाले मातृपरतन्त्रता। मातुस्तु पुत्रे पारतन्व्यं । मातृधनरक्षणं चोरादिदोषेभ्यः। पुत्रस्यापि यत्पितरि पारतन्व्यं तदपृथक् । तस्य तद्ग्रहे निवसेत् यदा तु पितृविभक्तधनं स्वयमर्पितवास्तदा " उध्वं तु षोडशाद्वर्षात्पुत्रं मित्रवदाचरेत् ” इति स्वातन्त्र्यमेव । बालोऽप्राप्तव्यवहारः षोडशवर्षात्प्राक् । स्थविरो लुप्तस्मृतिः जराभिभूतोऽतीतव्यवहारः । यद्यप्ययं कस्यांचिद्वेलायां प्रकृतिस्थोऽपि भवति
तथापि न प्रमाणं अप्रत्ययात् । यस्य तु भर्तुः स्त्री जनानां कार्यप्रतिवन्धेन वर्तते तयाऽनु१५ ज्ञानोराविति । आरकमः कृतः परार्थमनियुक्तो यो व्यवहारयति न भ्राता न पिता
१ फ-निरूपणेयेन । ,२ र-को तिहतयाप्यासह। ३ड-एवं भूल। ४ र-जाताना ।
For Private And Personal Use Only