________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
व्यसन्यपि काञ्चित्क्रियां तात्पर्येण कुर्वन्नुच्यते । अव्यसन्यप्रवृत्तोऽपि तव्याख्यानरतः । अथवा कामक्रोधशब्दौ कामिनि क्रोधवति वर्तेते । अत्र च पक्षे भयव्यसनशब्दो कृतद्वन्द्वौ तृतीयान्तौ पीडितशब्देन संबध्येते । अन्ये तु स्वतन्त्रा एव रागद्वेषाभ्यां परीता व्याप्ता रागः क्वचिदात्मीयेष्वभिषण आत्मीयतया परिगृहीतस्य चित्संबन्धिनाऽपि ध्यायतो वाऽभिप्रेतसिद्धौ मनसः परितोषो रागस्तद्विपरीतो द्वेषविषयः । परिपथिन्यना स्मीयतया परिगृहीते तदस्वास्थ्यतद्विपर्ययात्परितुष्टिवृत्तिरित्येवमादिरूपौ रागद्वेषौ । सर्वथाऽस्य भावबुद्धिश्चलिता क्षणमपि विवक्षिते कार्ये नावतिष्ठते । अन्यद्वदन्तोऽन्यदाचरन्ति । एवंरूपोऽप्रकृतिस्थः । अन्यथा सर्व एव पुरुषाः कामादियुक्ताः जराजीर्णाक्षिशिरोरोगातिमत्ताः प्रकृतिस्थाः स्युन चैवमध्यधीनो गर्मदासः पुत्रशिष्यौ भार्या च । यदापि रूढ्या गर्भदास एवाध्यधीनस्तथाऽप्यस्वतन्त्रोपलक्षणार्थत्वात्सर्व एव ते गृह्यन्ते । १० स्वधनदानादि स्वामिनमनुज्ञाप्य यत्कुर्वन्ति तत्सिध्यति । तथा च नारदः "यद्वालः कुरुते कार्यमस्वतन्त्रकृतं च यत् । अकृतं तदिति प्राहुः " ॥ इति "अस्वतन्त्रः स्मृतः शिष्य आचार्य तु स्वतन्त्रता। अस्वतन्त्राः स्त्रियः पुत्रा दासाद्यश्च परिग्रहः॥ " स्वतन्त्रस्तु गृही यस्य तस्य तत्स्यात्क्रमागतम् ॥"
ननु यदि न स्वातन्त्र्यं स्त्रीणामुच्यते पुंसश्च स्वातन्त्र्यमेतद्नुपपन्नम् । यतः १५ साधारणं धनं कथमेकाकी मनुष्यो भार्ययाऽननुज्ञातो दानविक्रयादिभ्यः प्रभवेदत इत्युक्तम् । "स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि" इति तथा ' कुले ज्येष्ठ ' इत्युपक्रम्य तत्कृतं तस्याकृतं नास्वतंत्रकृतमिति च धनसाधारण्ये हि पुरुषोऽपि स्त्रीवदस्वतन्त्रः । यच्छब्दे स्वाम्यं पारतन्त्र्यं चेति तद्विरुद्धमिव स्वामित्वस्येत्येताश्च व्यवस्थेति योज्यं भवति । पारतन्त्र्यं परविधेयता तदिच्छानुवर्तित्वं यदि च परतन्नः परेच्छामन्तरेण विनियोक्तुं न लभते कीदृश- २० मन्यस्वाम्यस्य अथ दानाधानविक्रये यत्र प्रकृतत्वादनीशाः स्वशरीरे परिभोगादौ यावदिच्छं खधर्मो विनियोज्यते परतन्त्रमहाधनानां शास्त्रनिगृहीतात्मनां द्विजानां योनात्मोपभोगो भवेद्बालस्य स्वाम्यपारतन्त्रे उपपन्नो यदा प्राप्तव्यवहारस्तदा शिष्यते एव पुत्रादावपि । स्त्रियास्तु न कदाचिदपारतंत्र्य ।।
१र-परः। २र-न तद्वंद्वौ। ३ र-भार्यायाः। ४ फ-तत्कृतः स्यात्कार्यज्ञानविक्रीतमिति । ५ फ-णं ६ फ-पुरुषे। ७ फ-परिविधेयता
For Private And Personal Use Only