________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३६ मेधातिथिभाष्यसमलंकृता।
[ अष्टमः प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ॥ दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ १६० ॥
प्रतिभुवः कर्म प्रातिभाव्यं । प्रतिभुवा यत्कर्तव्यं परर्णसंशोधनादि तत्प्रातिभाव्यं । अर्हत्ता योग्यता साऽनेनं प्रतिषिध्यते । तस्यां च प्रतिषिद्धायामधिकारः प्रतिषेधः । अनधि५ कृतश्च न ददातीत्येवं न दातव्यमित्युक्तं भवति । सर्वत्रार्हतौ क्रियापदे व्याख्यायते
द्रष्टव्ये । कथं पुनः पुत्रस्य प्रातिभाव्यादिप्राप्तिस्तर्हि । तदृणस्य पित्राऽगृहीतत्वात् नैष दोषः । यद्येन दातव्यतयाऽङ्गीकृतं तद्गृहीततुल्यफलत्वाद्गृहीतमेव । तनिश्चितस्वरूपत्वमापन्ना अतः प्रतिषिध्यन्ते।
वृथादानं परिहासादिनिमित्तं प्रतिश्रवणं कुरु कार्यमिदं मम निष्पन्नमिदं दास्यामीति १० निष्पादित कार्ये पित्राऽदत्तं प्रतिश्रुते कथंचित्पुत्रो न दाप्यते । एवं पारितोषिकादि
बंदिपरिहासादिविषयं । यं चाहममुष्माद्वाणन एतस्येयहायेदिति तत्र तु मनुष्ये प्रेषिते कथंचिदातुमघटितेऽसंनिधानाद्वणिजोऽन्यतोऽपि कारणाहत्तान्तरे पितरि मृते पुत्रो न दाप्यते। अक्षिानिमित्तमाक्षिक समिकोय यद्धार्यतेऽन्यतो वा यत्प्रयोजनं तद्गृहीतमिति शक्यते ज्ञातुम् । तस्य प्रतिषेधः । यः परित्यक्तबान्धवोऽक्षमालास्वेव शय्यासनविहारी प्रसिद्धः क्रीडनकस्तदृणमाक्षिकमिति शक्यते निश्चेतुम् । सुरापाननिमित्तं सौरिकं । सुराग्रहणं मद्योपलक्षणार्थम् । तेन यः पानशौण्डोऽत्यन्तमद्यपस्तदृणप्रतिषेधः । दण्डशुल्कयोरवशेषः। यत्र पित्रा दण्डशः शुल्कशश्च कश्चिदत्तः परिपूर्णौ दण्डशुल्कौ न दत्तौ तादृशस्य प्रतिषेधः । यत्किंचित्पित्रा दत्तं स तद्दाप्यते । स्मृत्यन्तरेऽप्यविशेषेणोक्तं “प्रातिभाव्य
वणिक्शुल्कमद्यद्यूतदण्डाः । पुत्रान्नाभ्याभवेयुः" इति ( गौतमसू. १२।३८ ) । तत्र २० विकल्पः । महत्यपराधे महति च धने पैत्रिकेऽवशेषस्य प्रतिषेधः । शुल्केऽप्येवं । स्वल्पे तु सर्वस्य ॥ १६०॥
दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः॥ दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ १६१ ॥
पूर्वश्लोके यो विधिर्मया चोदित उक्तः यथा पुत्राणां न भवति पैत्रिकं प्रातिभाव्यं २५ तद्दर्शनप्रातिभाव्ये । यद्येवं प्रत्ययप्रतिभुवः पुत्रा दाप्यन्तामत आह दानप्रतिभुवि
१र-अनयोः । २ र-व्याख्येयमेवं द्रष्टव्याः । ३र-दे। ४ फ-एतस्य यद्दापयेदिति । ५ फ-सनिकाय । ६ फ-मन्यन्ते ज्ञातुम् । ७ फ-रिव । ८ र-यत्र तु न किंचित्पित्रा दत्तं तद्दान्यते ।
For Private And Personal Use Only