________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
अन्ये तु चक्रवद्यानगन्न्यादिमतां तद्वृद्धिश्चक्रवृद्धिः । तेषां यस्मिनहनि चक्रं वर्तते तत्रैव वृद्धिः । यदा तु नदीसंतारे दुर्दिनादिना अप्रयाणं तदा नास्ति वृद्धिः । एवमन्येषामपि बलीव दिवाझप्रयोक्तृणामीदृशी वृद्धिश्चक्रवृद्धिरुच्यते। कालवृद्धिः"प्रतिमासं तु कालिका" (नारदीये। १।१०३)।मासग्रहणमुपलक्षणार्थम् । याऽनुपचिता वृद्धिर्दिवसे दिवसे गृह्यते मासि मासि वा यस्याः कालो न प्रतीक्ष्यते अथ चैतस्मिन्काले यदि ददासि तदा द्विगुणीभवति धन. ५ मित्येकरूपा कालवृद्धिः कारिता । इत्थंकृतां यावती वा परस्परोपकारापेक्षयोत्तमर्णाधमर्णा कुरुतः एषाऽपि दिग्भागवणिजामेव । अन्येषां तु " व्यतिरिक्ता न सिध्यति " इत्युक्तं । "पञ्चकं शतमहतीति"। हिरण्ये प्रयुक्ते वासांसि वृद्धया गृह्यन्ते तंत्राधिलक्षणं द्रव्यं सा कारिता यथाभोगलामे न्यासरूपविषये च स्यात् । कायिका कायकर्मणा संशोध्या कायजीविका च एषां क्रमेण काचैवाधिकादीनाम् ॥ ११४ ॥
ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् ॥
स दत्त्वा निर्जितां वृद्धि करणं परिवर्तयेत् ॥१५५॥ वृद्धिद्विगुणीभूतमृणं धनपरिक्षयाहातुमशक्तो यः स पुनः क्रिया कारयितव्यः। करणं लेख्यसाक्ष्यादिपरिवर्तयितव्यः । वृद्धि :तु दद्यात् निर्जितो यावती गणनया भवतीत्यर्थः । द्विगुणादधिकं न ग्राह्यमिति यदुक्तं तस्यायमपवादो जयो ह्ययं प्रयोग १५ इति कुंतः पुनः द्वैगुण्यापवादार्थता यावता नेह किंचिदीदृशं वचनमस्ति वृद्धिसहितं धनं वर्द्धते मूलधनं वा । केवलं पुनः क्रिया श्रूयते । सा च करणं परिवर्तयेदिति व्याख्यान्तरेण न्याख्याता यदि न वर्धते किमर्थं तर्हि करणपरिवर्तनम् ! उच्यते । शान्तलाभे धमेऽदीयमाने यो गन्त्र्यादिसंभावना साक्षिणश्च दीधैं गच्छति काले विस्मरेयुर्यथोक्तम् “यत्र कार्ये भवेद्येन कृतोपेक्षा दशाब्दिकी । विवादस्तत्र नैव स्यात्साहसेषु विशेषतः ॥" २० तथा दशवर्षापक्षितमृणमसाध्यामिति । तथा च पूर्वे स्म व्याचक्षते । अयं च राज्ञ उपदेशः पीडितस्यानुग्रहः । यदि च द्विगुणस्य नवीकरणेन पुनः प्रयोगे वृद्धिसहितस्य पुनः
१फ-महति नावा प्रयाणं । २र-अन्यद्वारिलक्षणं द्रव्यं । । एवं मूले । र पुस्तके-कपैवधिकदीनां ४ र- न वाह्येयं प्रयोग । ५रं-कथं । ६ र-योगकदादि सभासना । ७ फ-कृते पक्षात् । ८ र-पीडितस्य वृद्धा राहयं कारयतव्यः।
८०-८१
For Private And Personal Use Only