________________
Shri Mahavir Jain Aradhana Kendra
५
६३२
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
1
संवत्सरे भवा सांवत्सरी । अतिक्रान्ता सांवत्सरी । भवप्रत्ययार्थः सामर्थ्यादन्त-र्भूतः । अथवा संवत्सरमतिक्रान्ता अतिसंवत्सरेति प्राप्ते वृद्धीकारौ छन्दस्तुल्यत्वात्कर्तव्यौ । येषां वृद्धिरनन्सप्रक्रान्तपञ्चकं शतं सर्ववर्णविषया सा संवत्सरं यावद्ग्रहीतव्या । नातीते संवत्सरे! अथवा यावत् संवत्सरं संवत्सरो वर्णः न यावद्वृद्धिर्न मार्गणी । अधमर्णेनापि संवत्सरादूर्ध्वं न विलंबितव्यम् । विनिर्हरेद्विनिष्कृष्य स्वधनादारम्योपनयेदित्यर्थः । अर्वागपि संवत्सराद्या दयिते साऽप्यतिक्रान्तसवत्सरैव । अथवा मासादारभ्य संवत्सरस्य यावद्वृद्धिः परिमाणतो निरूपितव्या । मासेन यद्वर्द्धते संवत्सरेण वेत्येवं प्रयोगः कर्तव्यो न तु संवत्सरद्वयस्य लाभर्थी कदाचिचिरकालं ग्राहयति किं मे कतिपय मासिकेन लाभेन यदि द्वे वर्षे ततोऽधिकं वा गृह्णासि तग्रहणे एषा वेयता कालेन वृद्धिस्तत्रार्वाचीनमपि दददधमर्णे द्विसां१० वत्सरीं यथा कालकृतां तदा दाप्येत । " एकां वृद्धिमैनादेयां न दद्यान्नापि दापयेत्” इति । यथा मासिकी वृद्धिः प्रथमे मासि द्वितीय एवान्हि शोधयन्दाप्यते तथा यदैवमभ्युपैति संवत्सरेण यद्वर्धत इति तदा तथैव दाप्यते न तु तदधिककालकृता । न चादृष्टां विनिर्हरेत् । शास्त्रे या न दृष्टा दशैकादशिकाद्या पञ्चकादधिका न तां गृह्णीयात् । ' व्यतिरिक्ता न सिध्यति ' इत्यस्यैवायमनुवाद इति केचित् । इदं तु युक्तम् । अदृष्टाम१५ नुपचितामित्यर्थः । यावद्बहुभिर्मासैर्न संहतीभूता तावन्न मौह्या दिवसवृद्धिर्मासवृद्धिः ।
२०
www.kobatirth.org
66
Acharya Shri Kailassagarsuri Gyanmandir
ननु च ' मासस्य वृद्धिर्गृहीयात् ' इत्युक्तं परिमाणं मासिकं तद्वृद्धेर्न तु ग्रहणं । “चक्रवृद्धिः कालवृद्धिः कारिका कायिका च या " तामपि न विनिर्हरेदित्यनुषङ्गः । नैवादद्याद्यस्याधमर्णस्य प्रतिषेधस्तथापि सामर्थ्यादुत्तमर्णस्यैव द्रष्टव्योऽधमर्णो ह्यार्तः किं न करोति । अथवा विनिर्हारो ग्रहणमेव । तेनोत्तमर्णस्यैव शाब्दः प्रतिषेधः ।
ननु च द्विकादिवृद्धिविधानाच्चक्रवृद्धयादीनां प्राप्तिरेव नास्ति । किं प्रतिषेधानुषङ्गेण ? उच्यते । अप्राप्तः प्रतिषेधः पाक्षिक वृद्धिमनुमापयति । यथाऽऽधानेन ब्रह्मसामाभिगायेदित्यविहितं सामगानं प्रतिषेधे' नास्तीति ज्ञापयति तेनैता अपि प्रतिषेधद्वारेणाभ्यनु - ज्ञायन्ते । केषांचिदूनव्यवहारिणां चक्रवृद्ध्यादयोऽपि भवन्ति । तेन स्थलपथवारिपथिका वणि यथोक्तं ( या०व० व्य० ३८ )
'कान्तरगास्तु दशकं सामुद्रा विंशकं शतम् । दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु॥” इति । २५ कान्तारगादीनामेव स्वकृता सर्वजातिविषयासाधारणी वृद्धिर्न त्वन्येषां । तत्र चक्रवृद्धिः स्मृत्यन्तरे पठिता । ' वृद्धेर्वृद्धिश्चक्रवृद्धिः ' ( नारदीये १ । १०४ ) ।
१ ज-संवत्सरं । २ र लोभायां । ३ र कतिपयमासकेन । ४ र कायकृता वा दाप्यते । ५ ज-दी ६ फ-गृह्या । ७ र-न दद्यात् । ८ र सामानि गयेयेदिति । ९ र-धं । १० र व्यवहारिणां ।
For Private And Personal Use Only