________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
६३१
च वक्ष्यामः। ये तु व्याचक्षते या वृद्धिरुपचिता सांवत्सरी युगपत्सर्वे वा नीयन्ते तत्रायं विधिः । या पुनः प्राप्तदानाऽपि सर्वा न दीयते तत्र द्विगुणादधिकग्रहणमपि तेषां न शब्दो यथार्थो नाप्याहित इति । सांवत्सरी तावदुपचिता ग्राह्या द्वितीयसंवत्सरे पुनरानयनमस्त्येवेति न क्वचिद्वैगुण्यनियमः स्यात् । अथ यो द्विगुणीभूतं सलाभं धनमानयति तत्राधिक. निषेधस्तु प्राग्वैगुण्यावृद्धिमात्रदायसमर्थो वृद्धिं ददाति । मूलं तस्यापरिमितग्रहणमिति । ५ एतदपि न किंचित् । यः संवहति तस्यानुग्रहो न्याय्यो नाधिकग्रहणम् । यस्तु राजा द्विगुणीभूतमपि कथंचिदाप्यते तस्याधिकमोक्ष इत्येतदन्याय्यम् । न चाहितेन्यस्य शब्दस्या. यमर्थः । अप्याहृतेति' पाठान्तरम् । तथापि सकृच्छब्दो न निश्चितार्थोन्यायात्तु परित्यक्तः स्वकृतश्च पाठः स्यान्न मानवी स्मृतिरित्युक्तैव व्यवस्था न्याय्या ।
धान्यादिषु पञ्चता पञ्चगुणतां नात्येति । स्मृत्यन्तरे धान्ये चतुर्गुणोक्ता १० "हिरण्यवस्नधान्यानां वृद्धिर्द्वित्रिचतुर्गुणा" इति । तत्र व्यवस्था यदि दरिद्रभूतः प्रयोक्ता ग्रहीता च महाधनसंपन्नस्तेन धान्येन महान्तमर्थ कृतवांस्तदा पञ्चगुणाऽन्यथा चतुर्गणा सा च फलं वार्षम् धान्यस्य पृथगुपादानात् । मालवकउदीच्येपूर्णाविषयः प्रसिद्धः । वाह्यो गईभोष्ट्रबलीवविः ॥ १५२ ॥
कृतानुसारादधिका व्यतिरिक्ता न सिद्धयति ॥
कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥ १५३ ॥ अनुसरन्त्यनुधावन्त्यनुवर्तन्ते सर्व एवार्था एतमित्यनुसारः । शास्त्रोदितः समाचारः । स च विविधोऽशीतिभागादिः पञ्चकशतपर्यन्तस्तस्मादधिका वृद्धिः कृता यावत्तथाऽधम”नोत्तमर्णस्य न सिध्यति कुतो व्यतिरिक्ता यतः शास्त्रबाह्येत्यर्थः ।
अर्थवादान्तरमाह । कुसीदपथमाहुस्तमिति । कुपुरुषा यत्र सीदन्ति कुशीदं २० धर्मेण तद्धनिनो लक्ष्यन्ते । कुशीदीनामयं पन्था मार्गो व्यवहारो न साधूनामिति निन्दा । यस्यावश्यमधिका कर्तव्या महद्धि कार्यमयं मदीयेन धनेन साधयतीति बुद्ध्या तदा वर्णविभागमनपेक्ष्यं पश्चकं शतं ग्रहीतुमर्हति । लिप्सेदर्थ इदमुच्यते । पाठान्तरं 'कृतानुसारादधिकेति' यस्याकिंचनस्य सतः स्वल्पा कृता तेनैव धनेनान्यथा वा महार्थतां प्राप्तस्तस्यानुसारादधिका क्रियमाणा न सिध्यति यः परं पञ्चकशतमर्हति ॥ १५३ ॥ २५
नातिसांवत्सरी वृद्धि न चादृष्टा पुनहरेत् ॥
चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ १५४ ॥ १अ-न्यायमुपरित्यक्तः।
For Private And Personal Use Only