SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६३० मेधातिथिभाष्यसमलंकृता । [ अष्टमः प्रमाणेन विशेषेऽवस्थातुमर्हति । यत्तु संततावनुपपन्नं द्वैगुण्यमित्यवगमे यत्नः क्रियतां मूलमर्षेण परिनिश्चितवता वृद्धिस्तत्सामान्या यत एव तज्जातानां भवति भूमिभोगेऽपि यवसगोधूमादौ तत्पच्यमानस्यार्थतः शक्यत एव समत्वं निश्चेतुं । उपकारवचनोऽपि गुणशब्दोऽस्ति । क एवं सति समगुणो भवति क उपकारको भवतीति गम्यते । अनेन ५ यावन् मूल्यं गोधान्यविनिमयादुत्पद्यते तावदेव चेत्तत उत्पन्ना वृद्धिस्तदा भवति समगुणत्वे परिमाणादिसाम्याभावेऽपि यस्तु कचित्समाचारो भवतैव परिहृतः कचिद्रहणं प्रयुञ्जाने समाचारभ्रंशसंभव स्मृतयो नियामिका अर्थवत्यः ' अक्षीणि मे दर्शनीयानि पादा मे सुकुमारतरा' इतिर्वत्प्रयोगाहहुष बहुवचनमिति शांत्रमारभ्यते । असति विप्रयोगदर्शने प्रत्याख्यायते । उपसर्जनोपसर्ग पौर्वापर्यप्रयोगसिद्ध्यर्थमुक्तम् । न हि कश्चित्प्रपचतीति १० प्रयोक्तव्ये पचति प्रेति प्रयुक्त इति वचनमपि “आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते " यावद्दानात्तैद्द्विगुणमप्रविष्टम् इत्यपि शक्यते नेतुं स्मृत्यन्तरैकवाक्यत्त्राच्चैतदेव युक्तमध्यवसातुं उपपादितं चैतन्निपुणतोऽन्यत्र । Acharya Shri Kailassagarsuri Gyanmandir सकृदाहिता सकृदित्यनेन व्यवस्थापितोऽङ्गीकृतः पुनःपुनःप्रयोग इति यावत् । आधानं स्थापनमुच्यते । वचनव्यवस्थया च निरूपणं स्थापनमेव पुनः प्रयोगस्य द्विगुणी१५ भूते धने आदीयमाने भवति । यदा द्विगुणो हि वृद्ध्यर्थ उत्तमर्णोऽधमर्णश्च तदीयेन धनेन महत्कार्यं करिष्यन् करणपरिवृत्तिं करोतीति या प्राक्तनी वृद्धिरियं वाऽद्यप्रभृति वर्धत इति तदा द्विगुणभूतमपि पुनर्वर्धत एव । पुरुषान्तरसंचारेण वा यदि द्विगुणीभूतं धनिकस्योपयुज्यते तदाऽधमर्ण उच्यमानोऽन्यपुरुषं ददतमर्पयति 'एष त इयद्भिरहोभिर्दास्यतीति' तत्र स्वहस्तं दीयमानं पुनर्वर्द्धते । न चायं दानं प्रति प्रतिप्रतिभूः किन्तु निक्षेप्ता दातैव । २० एतत्तु ऋजुना पुरुषान्तरमसंक्रान्तमिति व्याख्यातम् । अथवा प्रागपि द्वैगुण्याद्यदा बन्धमन्यस्मै प्रत्यर्पयति दीनारेषु सलामेषु द्वित्वे तस्याबन्धस्य एष तु धर्माक्षको बन्धस्य प्राग्वृद्धौ स्थितायां तस्मादह्नः प्रभृति पुनद्वैगुण्यमाप्नोति । यदा तदीयं बन्धकं तदनुज्ञयोतमर्णेनान्यत्राधाय स्वधनं गृह्यते तदा वर्धत एष पुरुषान्तरसंचारः । उभयत्वाद्द्विगुणीभूते प्रयोक्ताऽधमर्णकेन प्रकारेणान्यस्माद्रहणमनुज्ञाप्यते । यदि वाऽस्मादन्यगृह्यते ग्रहीता २५ देशान्तरं गमिष्यन् कार्यान्तरेण चान्यत्र संचारयति ऋजुस्तु तस्मादेवाधमर्णादनवी कृते प्रयोगे द्विगुणाधिकां वृद्धिं नेच्छति । अत आइ पुरुषान्तरमसान्ते पुनः क्रिया प्रयोजनं १ फ-दृष्टवियोगत्वात् । २ फ- चारभ्यते । ३ फ-उपसर्गपूर्वापर्य । ४ र प्रीति । ५ र दानाह । ६ र उपचितुं, ज-तं । ७ र व्यवस्थापितेन नधीकृतः । ८ र मपिकस्योपमुख्यै । ९ फ- असतो For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy