________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२८
मेधातिथिभाष्यसमलंकृता।
[ अष्टमः
५ अतस्तत्पुत्राः पौत्रा वा गूढचिन्हादिना प्रज्ञापितसीमत्वादाच्छिन्दन्त्येव । वाल
धनं दृष्टान्तार्थ पोगण्डशब्दस्य दर्शितत्वादित्युक्तम् । स्त्रियो दास्यः । भार्या वा । नेतरस्याधनस्यापहार उक्तो 'धनस्य दशवार्षिकी ' इति ।
ननु च नेह धनमस्ति यत्किचिदिति वस्तुमात्रनिर्देशोऽयम् । नैवं धनीति सम्बन्धेन १० विषयतैव यत्किचिदिति सामान्यशब्दस्य प्रतीयते । क एवमाह स्त्रियो न धनमिति ।
इत्यं विनियोज्ये द्रव्ये धनशब्दो वर्तते । अथास्मादेव स्त्रीधनात्स्वत्वमात्रोपलक्षणं धनोप" मानेन पुमांसोऽपि भोगेन दासाः स्वीक्रियन्त एव ।
राजस्वं देशेश्वरा रानानस्तेषां धनम् । ते हि महाधनत्वादुच्चत्वान्वयं धनमन्विच्छन्तो विरुतभेदादिभिर्निधनीक्रियन्ते तदूनापेक्षया श्रोत्रियद्रव्यं श्रोत्रिय नाभियुक्तिः ॥ १५० ॥ १५ यः स्वामिनाऽननुज्ञातमाधि भुङ्क्तेऽविचक्षणः ॥
तेनावृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ १५१ ॥
उक्तं न भोक्तव्यं बलादाधिं भुञ्जानो वृद्धिमुत्सृजेत्' इति सर्वस्य हि ग्रहणमुच्यते । तत्र निषिद्धो भोगे बलादाधिं भुञ्जानो वृद्धिमुत्सृजेदिति सर्व हारयत्येव वृद्धिमनभिहित: प्रतिषेधनं रहस्युपभुज्यमानभोगेन चाधिनश्यति । रूपसुवर्णालंकारादावर्द्धवृद्धित्यागोऽनेन श्लोकेनोच्यते । यत्तु नवं महाघमलङ्करणवस्त्रादि परिधीयमानं नासितं तत्र न केवलं वृद्धिहानिर्यावद्धनं न नष्टं तत्परिपीड्य मूलतः प्रविशतीति महत्तरैर्व्याख्यातम् । यज्वना तु व्याख्यानं यत्र स्वामी व्यवहरति अध्यधीनश्च तत्राप्यधीनेन बन्धो दत्तः स्वामिना च दृष्टस्तत्र धारणकेन कस्मिंश्चिदवसरेऽप्यधीनः पृष्टः प्रयोजनं ममानेन बन्धेनास्ति तत्रोप
निधिायेन तेनानुज्ञातः कालान्तरे भुञ्जानं यदि स्वामी पश्यस्तदनुज्ञातं बन्धं क्षपितवान् । २५ सतीदृशे विषयेऽद्धवृद्धित्यागः। तद्युक्तम्। यतस्तुल्यो व्यवहारः परस्परापेक्षः स्वामिभृत्ययोः।
तत्र तत्रान्यतरेणानुज्ञाते नायमनुज्ञातः प्रयुज्यते । अधर्मतः स्वामिशब्दस्यार्थे स्वत्वमीदृशि विषये भवति । अन्यथा बन्धं यो ददाति सोऽवश्यं स्वाम्येन अध्यधीनस्तु न स्वामी यद्येवं चौरस्तर्हि तस्मात्स्वामित्वाध्यारोप उपयोगे वाध्यधीने स्वाम्यनुज्ञाव्यवहारा
ब्रह्मदत्तवदतः पूर्व एवार्थः । ३० स्वामिग्रहणं पादपूरणार्थम् । भुङ्क्तेऽविचक्षण इत्यकारः संहितया प्रश्लिष्टनिर्दिष्टो वेदि
तव्यः। यस्या ह्यस्ति बुद्धिवृद्धिर्ममास्त्येवाधिको लाभो वस्तुभोग इति सो विचक्षणः। न हि
फ-रूट्या । १ण-र-धनुग्रहणमस्ति । २फ-त्रियो धनमिति । ३ण-र-विनिमयाद्याते। ४ण-र-श्रोत्रियवि द्यातियुक्ता । ५ ण-र-निष्पत्तिः। ६ ण-र-सर्ववृद्धिनो धनि इह त्वर्धवृद्धिग्रहणमुच्यते । ७फ-र-तस्योप। ८ ण-र-नश्येत् । ९फ-रूपवर्णा ।
For Private And Personal Use Only