________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
अपरे तु खिलीभूता भूमिर्यन क्षेत्रीकृता तंत्र भूमिस्थानोपभोग उक्तः । स चेदेतावन्ति वर्षाणि निगृहीतस्तथा सूत्रक्षेत्रयन्त्रैश्च स्वामी भूमित्वेन स च विषय इत्येवमाहुः । इह भवन्तस्त्वाहुर्यो समानदेशौ समानसामर्थ्यो समानस्वभावौ समानधनौ तत्प्रयोजनावपरस्परसंबन्धिनौ तयोरन्यतरस्येतरेण भुज्यमानमियन्तमवधि समक्षमुपेक्षमाणस्यास्यैव स्थाव. रेषु स्वाम्यं किन्तु त्रिपुरुषभुक्तिविरोधात् । सर्वेण सर्व विरुद्धे ह्येते स्मृती ते न किमपि ५ कल्पनमहतो येनास्ति च स्वाम्यं नास्ति चेत् किंचिद्युज्यते तत एव व्यवस्था युक्ता ।
यद्यपि सत्वागमकारणानि बहूनि सन्ति दानविक्रयबन्धकारणादीनि तथाऽप्यनुपलभ्यमानकारणविशेषे विंशतिवार्षिकभोगेऽनन्तरादर्शितविषये बन्धरूपताऽभ्युपगन्तुं युक्ता चञ्चलं भोग्यं च स्वत्वं वस्त्वपचये तत्प्रत्याहाँ लभ्यते । ततश्च त्रिपुरुषा भुक्तिः सर्वस्य स्वमापादयति दानविक्रयसंभावना यावत्येव सा वार्षिकी भविष्यति विंशतिवार्षिकेषु भोगेन १० किंचिदनुपपन्ना । यत्रोभावप्यागममन्तरेण भोगमात्रबलात्प्रवृत्तौ तत्र पूर्वो भोगश्चिरन्तनोऽपि विंशतिवर्षभोग्येन सांप्रतिकेन निरुपाधिना बाध्यते । दण्डपूर्विकयाऽत्रागत इयत्कालो भोगः त्रिपुरुषागताया मुक्तेर्वाधिक इत्युक्तं भवति ।
भनं तद्यहारेणेति । व्यवहारग्रहणं धर्मनिवृत्यर्थम् । तेन यदि कथंचिजानीते तदा जीयेत । तदापि त्वनेनोपनिधिभोगज्ञापने प्रमाणं नास्ति । तेन व्यवहरतो जीयन्ते १५ तद्धर्मो नास्ति । तादृशेन भोगेनापि हत इति तिष्ठत्वेतत् ॥ १४९ ॥
* आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः॥
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥१५०॥ आधीयत इत्याधिबन्धकद्रव्यं गोभूहिरण्याद्युच्यते । यच्चोत्तमर्णाद्धनमादीयते । उपनिधिः शास्त्रान्तरेणान्तर्हितो न्यास उक्तः । यदप्रदर्शितरूपं सचिन्हवस्त्रादिना पिहितं २० निक्षिप्यते । प्रीतिभोग्यं तु युक्तमुपनिधिशब्दवाच्यम् । तस्य निक्षेपग्रहणेनैव गृहीतत्वात् । सीमा मर्यादा । ग्रामादीनां बहुसाधारण्याद्ध तत्रोपेक्षा संभवति । गृहादीनां तु प्राकारपरिखादिरूपा द्वित्रिहस्तपरिमाणरूपा द्वयोः साधारणी याऽन्यतरे कथंचिदुपनीयमाना स्वल्पत्वाद्भोगस्य कश्चित्कियन्तं कालमुपेक्ष्य तत्रापि दानादिसत्वापगमहेतुं संभावयतः ।
* [यद्विनागममत्यन्तं भुक्तपूर्वत्रिभिर्भवेत् ॥
न तच्छक्यमपाहतु क्रमाधिपुरुषागतम् ॥१॥] १ ज-अत्र । २ णरज-यन्त्रैवरे स्वामीत्येवमादिविषय इत्येवमाहुः । ३ णर-ततःस्वंप्रदत्तेषु पामुत लभ्यते । ततोल्पस्वपुरुषानुभक्ति । सर्वेण सर्वस्वाभ्यां आत्पादयति । ४ जरण-श्रोत्रियद्रव्यं नोपभोगेन जीर्यते । ५णर-निकृष्यते । ६जरण-उपेक्ष्यतापि तत्रापि ।
For Private And Personal Use Only