SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। च्छिद्यते । तत्र वैश्रवणानुचरा यक्षाः। रक्षांसि बिभीषणादयः । तेभ्यः क्रूरतराः पिशाचाः। अशुचिमरुदेशादिवासिनो निकृष्टा यक्षराक्षसेभ्यः । हिंस्रास्तु सर्व एव । छद्मकरंणेन केचित् प्राणिनां जोवमाकर्षन्त्यदृष्टया शक्त्या व्याधींश्च जनयन्तीत्यतिहासिका मन्त्रवादिनश्च । गन्धर्वा देवानुचरा गीतनृत्तप्रधानाः । अप्सरसो देवगणिका उर्वश्याद्याः । असुरा देवशत्रवो वृत्रविरोचनहिरण्याक्षप्रभृतयः । नागा वासुकितक्षकादयः । सर्पाः प्रसिद्धाः। ५ सुपर्णाः पक्षिविशेषा गरुत्मत्प्रभृतयः । पितरः सोमपाज्यपादिनामानः । स्वस्थाने देववद्वर्तन्ते तेषां गणमसृजन् ॥ ३७ ॥ विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ उल्कानिर्घातकेतूंश्च ज्योतीष्युच्चावचानि च ॥ ३८ ॥ मेघोदरं दृश्यं मध्यमं ज्योतिर्विद्युदुच्यते । यस्यास्तडित्सौदामिनीत्यादयः पर्याया १० विशेषाश्रयाः। अशनिः शिलाभूता हिमकणिका सूक्ष्मदृश्यश्च वर्षधारादिवत्पतन्त्यो वेगवद्वातप्रेरिताः सस्यादिविनाशिन्य उच्यन्ते । मेघा अभ्रोदकमरुज्ज्योतिःसंघाता आन्तरिक्षाः। रोहितं दण्डाकारमन्तरिक्षे नीललोहितरूपं कदाचित् दृश्यते । आदित्यमण्डललग्नं कदाचित् । कदाचित्प्रदेशान्तरेऽपि । तस्यैव विशेष इन्द्रधनुः वक्रत्वं धनुराकारताऽधिकाऽस्य । उल्का संध्याप्रदोषादौ विसारिप्रभाण्युत्पाते दिक्षु पतन्ति यानि ज्योतींषि दृश्यन्ते । निर्घातः १५ भूम्यन्तरिक्ष उत्पातशब्दः । केतव उत्पाते दृश्यमानानि शिखावन्तिज्योतींषि प्रसिद्धानि। अन्यान्यपि ध्रुवागस्त्यारुन्धतीप्रभृतीनि नानाप्रकाराणि ॥ ३८ ॥ किन्नरान्वानरान्मत्स्यान् विविधांश्च विहङ्गमान् ॥ पशून् मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ ३९॥ अश्वमुखाः प्राणिनो हिमवदादिपर्वतेषु भवन्ति ते किंनराः । वानरा मर्कटमुखा २. पुरुषविग्रहाः । विहङ्गमाः पक्षिणः । अनाविकोष्ट्रगर्दभादयः पशवः । मृगा रुरुपृषतादयः। व्यालाः सिंहन्याघ्रादयः । द्वे दन्तपंक्ती उत्तराधरे येषां भवतस्ते उभयतोदतः ॥ ३९ ॥ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।। सर्व च दंशमशकं स्थावरं च पृथग्विधम् ॥ ४० ॥ कृमयोऽत्यन्तसूक्ष्मा प्राणिनः । कीटास्तेभ्य ईपत्स्थूला भूमिचराः। पतङ्गाः शलभ- २५ पक्षकादयः । स्थावरं वृक्षपर्वतादिः । पृथग्विधं नानाप्रकारम् । क्षुद्रजन्तव इत्येकवद्भावः॥४०॥ १-छद्मना । २ अ-ब-क-उ-फ-केनचित् । ३अमरकोशे १।३।९ । । ड-हिंवा वाघ्रादयः। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy