________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२२
मेधातिथिभाष्यसमलंकृता
[ अष्टमः
इति स्मृत्यन्तरपठितम् । अत इह निसर्गोऽन्यत्राधानम् विक्रयसाहचर्यात् सदृशौ हि तौ
केनचिदंशेन ॥ १४४ ॥
न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् ॥
मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ १४५ ॥
ननु च प्रागप्येतदुक्तं ' न त्वेवाधाविति । सत्यम् । यत्र यावत्येव वृद्धिस्तावानेव भोगः । स पूर्वस्य विषयः । यत्र तु महती वृद्धिः स्वल्पोपभोगश्चेद्बलादिना भुञ्जानस्य सर्वेण सर्ववृद्धिहानिः। यत्र क्षेत्रगवादिर्बन्धस्तद्भोगश्च वृद्धिसमितः । सं चोपचितामपि वृद्धिं न ददाति । न च बन्धनं द्विगुणं तत्र कयाचिदतिमत्यौत्यन्तमुक्तैव वृद्धिर्निश्चेतव्या । यदि तु वस्त्रादि भुज्यमानं नश्येत्तत्र मूल्येन तोपयेदेन मांधातार मितरोऽपि वृद्धिं लभते । १० अतोऽन्यथा ददन्मूल्यमाधिस्तेनो भवेत् । यज्जातीयमाधिं भुक्तवांस्तदपहारे यो दण्डः स एव दाप्यः । स्तेनश्चौरः । अन्ये व्याचक्षन्ते । बलाद्भुते वृद्धिहानिं भुञ्जीत । तन्मूल्यत एव वा यदृणिकस्य मूल्यं मूल्यहिरण्यं यत्र भुञ्जान उच्यते 'मा मे बन्धं विनीनशो' मा भुङ्क्थाः कतिपयैरहोभिमोक्षयामि' तथाऽप्युच्यमानो भुङ्क एवेति सोऽस्य विषयः ॥ १४५॥ आधिश्चोपनिधिश्वोभौ न कालात्ययमर्हतः ||
I
१५ अवहार्यौ भवतां तौ दीर्घकालमवस्थितौ ।। १४६ ॥
1
आधिरुक्तार्थः । प्रीत्या भुज्यमानः उपनिधिस्तु शास्त्रान्तरवदन्तर्वित्त ं न्यासः । तौ चिरकालं न स्थाप्यौ । किं तार्ह ? प्राप्ते काले मोक्षणीयौ । आर्मोक्षणकाले द्विगुणीभूतं धनं तस्यातिक्रमस्तस्मिन्नपि कालेऽमोक्षणम् । उपनिधिरपि यविता कालेन नास्यावसरो 1 भवति मदीयमेवैतद्भोक्तऽहमिति स प्रत्याहरणकालः ततोऽधिकः कालः कालात्ययस्तं २० नाईतः स नै कर्तव्य इत्यर्थः । हेतुमाह । अवहार्यौ भवेतां ताविति । तौ" हि दीर्घकालमवस्थितावप्रत्याहीयमाणौ व्यवहार्याविति स्थितं । तस्माद्विगुणीभूतधनेऽधिमोक्षणे प्रयतितव्यम् । सुत्दृदुपदेशोऽयं न त्वेवाधाविति " । भूयसाऽपि कालेनापहारः यतो आधिसीमाबालधनमिति ” अतस्तस्यैवायमनुवादः ।
66
वक्ष्यति । अन्ये त्वाधिविषयमुपदेशमिच्छन्ति । यो द्वेषेण द्विगुणीभूते धने कालं क्षपति २९ तत्रिलाभं धनं नाधिकं वर्द्धते । न चास्याधुनाऽन्यत्राधानविक्रयौ स्त इह वृद्धिमयं मा लभतामित्यनेन मात्सर्येण तत्रेदमुच्यते अवहार्यौ भवेतां ताविति । अनया बुध्या मोक्ष
१ अजक्ष - भोक्तव्यं । २ णर-सा । ३ णर-अतियत्राभुक्तैकं । ४ णर-आत्मामनरो पवृद्धिं लभते । अददन्मूल्यं । ५ फ-यतो । ६ फ - विजानीष्व मा भुस् । ७ फ-पूर्व । ८ फ- अन्तर्हितोव्याप्तः । ९ फ आधिमोक्षणकालो । १० णर-अकाले । ११ फ-मोक्षः । १२ णर - तावता कालेनस्य वचनं भवति । १३ र भोगो ममेति । १४ णर-अतो । १५ णर- कर्तव्ये न भवति हे न कर्तव्यः । १६ फ- अतोऽपि
For Private And Personal Use Only