________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
* अत इति ठनौ " इति ठन् कत्तर्व्यः । पञ्चकृष्णलिकः । ‘पञ्चकृष्णलक' इति पाठे कान्तो बहुव्रीहिः । ते कृष्णलाः पोडश एकः सुवर्गः ॥ १३५ ॥
पलं सुवर्णाश्चत्वारः पलानि धरणं दश॥
द्वे कृष्णले समधृते विज्ञेयो रौप्यमापकः ॥ १३६ ॥ पलमिति संज्ञानिर्देशः । सुवर्णमिति संजी । चत्वार इति विशेषणम् । धरण- ५ मिति संज्ञा । दश पलानीति संज्ञी । द्वे कृष्णले इति संज्ञा । रूप्यमापक इति समुदायसंज्ञा मन्यन्ते । ननु रूप्यविषयमाषकनिर्देशे द्वे कृष्णले प्रतिपत्तव्ये इति प्रतिनानीते प्रादेशनिश्चयः । समधृते तुलासूत्रके उन्मानादहीने यदि धायेंते प्रयोजन मध्यशब्दवद्यतोऽसमयाद्धार्यमाणतया परिमाणानिश्चयः ॥ १३६ ॥
ते पोडश स्याद्धरणं पुराणश्चैव राजतः॥
कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ १३७ ॥ षोडशरूप्यमाषका रूप्यस्य धरणं भवति । पुराण इति संज्ञान्तरम् । कापिण इति चन्द्वे संज्ञे ताम्रकर्षस्य । कर्षाख्यश्च शब्दो लोकत एव प्रसिद्धार्थ इह गृह्यते व्यभिचारदर्शनासत्त्ववचनेन न कृष्णलादिवत्परिभाष्यते ॥ १३७ ॥
धरणानि दश ज्ञेयः शतमानस्तु राजतः ॥
चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः॥ १३८॥ शतमान इति संज्ञा दशानां धरणानाम् । रजतशब्देन सुवर्णमप्युच्यते । तेन रूप्यसुवर्णयोरियं संज्ञा । सुवर्णस्य समानं तु शास्त्रान्तरात्परिमातव्यम् । तथा च विशेषयिष्यति शतमानं तु राजतमिति ॥ १३८ ।।
पणानां द्वे शते सार्दै प्रथमः साहसः स्मृतः॥
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ १३९ ।। मध्यम उत्तम इत्यत्र साहसपदानुवङ्गः कर्त्तव्यो मध्यमोत्तमशब्दावत्र केवलावपि शास्त्रान्तरदृष्टावाभ्यां दण्डः । उत्तम इति तत्र शास्त्रसिद्धया साहचर्यात्साहसं प्रतीयते । अवयवाः स्पष्टाः ॥ १३९ ॥
ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ॥
अपह्नवे तद्विगुणं तन्मनोरनुशासनम् ॥ १४०॥ यो रानसभायामानीतो धर्मेण ऋणं देयतया प्रतिजा नीते सत्यमस्से धारयामि स पश्चकं शतमर्हति दण्डमिति शेषः । अनेन संकल्पितेन विंशतितमो भागो दण्ड्यते ।
१ ज-ते । असमेपोर्यिमाणयो। ।
२५
For Private And Personal Use Only