________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
अधर्मप्रधानदण्डनं च पूर्वोक्तमनपेक्ष्येदं शास्त्रपाठमात्रेण राजेच्छया रागद्वेषादिभिर्वा तद्यशोनांशकं कीर्तेश्च विच्छेदकं स्वदेशे गुणख्यातिर्यशः देशान्तरे कीर्तिः जीवतो वा पुण्यशब्दो यशः ॥ १२८ ॥
अदण्ड्यान्दण्डयत्राजा दण्डघांचैवाप्यदण्डयन् ॥ अयशो महदामोति नरकं चैव गच्छति ।। १२९ ॥ पूर्वश्लोकेऽनुबन्धादीनि निरूपणविधिविशेषैः । अनेन त्वनपराधौनां दण्डनं प्रतिषिध्यते सापराधानां च विधीयते । वृत्यर्थतां दण्डस्य मन्यमानोऽनुग्रहेण माहासीदिति ॥ १२९ ॥ वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनंतरम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
बधेनापि यदा त्वेताचिग्रहीतुं न शक्नुयात् ॥ तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ १३१ ॥
तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ १३० ॥
यो गुणवानीपत्प्रथममेवापराद्धः स वाचा निर्भर्त्स्यते ' न साधु कृर्तवानसि मा १० पुनरेवं कार्षीरिति' । तथा विनीयमाने यदि न निवर्तते कार्यदोष इति वा प्रतिजानीयात्तदा धिग्धिगादिशब्दैः परुषवचनैः कुत्सार्थैः क्षिप्यते । ततोऽप्यनिवर्तमानो यथाशास्त्रं धनेन दण्डनीयः । तदप्यगणयन्नैश्वर्यादिना हंतव्यः । वधदण्डश्च ताडनाङ्गच्छेदादि न मरणमेव । यत आह ॥ १३० ॥
1
६१७
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।।
ताम्ररूप्यसुर्णानां तीः प्रवक्ष्याम्यशेषतः ॥ १३२ ॥
मारणं चेद्वधः किं तदन्यद्यन्न शक्यते कथं चैनं पापं निगृहीतेत्यादि - परुषवाक्य पूर्व दुर्विनीतेषु धनदण्डवधौ समुच्चेतव्यौ । कृतेऽपि शरीरदण्डे यदि नावतिष्ठते ततो न कृतनिग्रह इत्युत्सृजेदपि तु स वधदण्डः कर्तव्यः । धनवधदण्डयोश्च पुनःप्रवृत्यर्थो ऽयमारम्भः वाग्दण्डधिग्दण्डौ मृदुत्वात्कः पृच्छति । धनेन च गृहीतस्य पुनर्वधो दृष्टोऽङ्गुलि २० ग्रन्थिभेदस्येति ” ॥ १३१ ॥
१५
For Private And Personal Use Only
ताम्रादीनां लिक्षादयः संज्ञा भुवि प्रसिद्धाः । किं शास्त्रपरिभाषया तत्र वृद्धव्यवहारो गवादिशब्दवदित्यत आह । लोकसंव्यवहारार्थम् । अर्थशब्दो विषयवचनस्तेन २५
१ यर- अधर्मप्रधनं दण्डनं यत्मर्थमनपेक्षदंडशास्त्र - २ णरय-नाशंकरो कीर्तेश्च । ३ णयरनिर्दोषगुणवान्नवाकीर्तिः यशसी अन्यो वा भेदोऽन्येप्यो अर्थवादत्वे श अस्वर्ग पवष्वर्गप्राप्तो कर्मातरजन्यायां प्रतिबंधूकं परत्रापीति श्लोकपुरणार्थं स्वयैस्यामस्मित्याह - । ४ णयर - विधेः । ५ णयर-द्ध । ६ फ-कृताता; क्ष - वृत्तार्थत्तां । ७ णयर- अनुग्रहणमहासीदिति । ८ णयर - गुणवानसि । ९ फक्ष- तदानीमङ्गच्छेदनद्यपि । १० णयर - तान् ।
७८-७९