________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
प्रमाणम् । अथ व्यभिचारवन्ति नैव प्रत्यक्षादिशब्दवाच्यानि यव्यभिचारितप्रत्यक्षं यत्प्रत्यक्ष न तव्यभिचरतीति वचनादिहापि शक्यते तद्वक्तुं व्यभिचरतीत्यसौ शपथो यः शपथः स न व्यभिचरतीति कः पुनः शपथो यः समस्तेतिकर्तव्यतामात्राद्यपग्रहणनिरूपितकुहकः स्तंभनाभावः विपरीतोऽशपथः न तादृशस्य व्यभिचारोऽस्ति । अथापि स्यात्तत्रापि प्राकृतस्य कर्मणः फलविपाको भवति । निमित्तत्वाकृतापराधोऽपि पूर्वकृतेन गरीयसाऽशुभेन मुच्यते । अकृतापराधो जन्मान्तरदोषेण निगृह्यते । विचित्रा हि कर्मणां फलपाकाभिव्यक्तिहेतवः । सहस्रादेको मिथ्या गृह्यते । उत्सर्गतस्त्वमिथ्यात्वं पुत्रेष्टिकारीर्यादिष्वप्येतत्समानम् । तस्मात्साक्षिवच्छपथेऽति प्रत्येतव्यं तेऽपि हि कदाचिन्मिथ्यावदन्तो न भयप्रदर्शनमात्रमेतत् यस्यातो रूढया शपथा उक्ताः सत्यं प्रतिष्ठत इति ॥ ११७ ॥
यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् ॥ तत्तत्कार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ११८ ॥
यस्मिन्व्यवहार कूटमाक्षिभिर्व्यवहारः कृतः स्यात्स निवर्तयितव्यः । कृतं चाप्यकृतं भवेत् । गृहीतधनोऽप्युत्तमर्णः प्रतिपादयितव्य इतरदण्डो गृहीतोऽपि त्याज्यो
वाङ्गात्रेण जितस्त्वमसीति निश्चिते कार्य निवर्तत इत्युच्यते । दण्डपर्यंतं कृतमपीति विशेषः । १५ वीप्सा श्लोकपूरणायाम ।। ११८ ॥
लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च ॥
अज्ञानाद्धालभावाच्च साक्ष्यं वितथमुच्यते ॥ ११९ ॥
कौटसाक्ष्यलोभादिनिमित्तं विषयकथनं दपदविशेषभावार्थम । वितथमसत्यम् । सर्वत्र पञ्चमी हेत्वा ॥ ११९ ।।
एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ १२० ॥ लोभात्सहनं दण्ड्यस्तु मोहात्पूर्व तु साहसम् ।। भयाद्दौ मध्यमौ दण्डौ मैत्रात्पूर्व चतुर्गुणम् ॥ १२१ ।।
लोभायो वितथं वक्ति स सहस्रं दण्दनीय इत्येवं प्रयोजना कर्तव्या । तत्र यः २५ परस्माद्धनमुपादाय विपरीतं वक्ति तस्य लोभो हतः । मोहाद्विचिन्तयतो यथार्थवादी ___ यथादृष्टार्थवादी च कनचिच्चित्तसंक्षोभहेतुना प्रश्नकाले व्यारूढः सम्यक् प्रश्नार्थमनवधार्यास्मृतत्वाद्वाऽन्यथा ब्रूयात्स मोहादित्युच्यते । भयं त्रामो यदि भयन मत्यवचनेनायं जीयेत
१क्ष-व्याभूटः ।
For Private And Personal Use Only