SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। प्राडिवार्क इत्यर्थः । पुत्रदारशिरांसि स्पर्शयेत् पुत्रस्य दारस्य शिरः स्पर्शयन् हस्तेन शपथाधिकाराद्वाचा च शपथस्यैवंरूपत्वादित्युक्तम् । पृथगेकैकस्य ।। ११५ ॥ यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च ॥ न चार्त्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ।। ११६ ।। तप्तायसपिण्डोऽयं अवद्य गृहीतो न दहति आपश्च नोज़ प्लावयन्ति सत्यशपथे ५ कौशादौ न चार्तिमृच्छति पीडां न प्राप्नोति । रोगोऽग्निरित्यत्रोक्तं स शुद्धः शुचिर्निदोषः । क्षिप्रं चतुर्दश वाऽहान्यवधिः स्मृत्यन्तरात् ॥ ११६ ।। वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा ॥ नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ।। ११७ ॥ कथं पुनरग्निर्न धक्ष्यति । आपो नोन्मज्जयिष्यन्ति । न हि महाभूतानि विपरियन्ति १० स्वभावतो चैतन्यादिति पर्यनुयोगमाशङ्कयार्थवादेनोक्तमथै दृढीकरोति । यद्यप्ययमन्वयव्यतिरेकसमाधिगम्योऽर्थः प्रत्यक्षः शाब्दो वा तथापि धूर्तकल्पितेन्द्रजालवद्भान्तिमहनादत्रमुखविभीषिकासञ्जनमात्रं फलं शपथागोरणमिति मन्यमानो वैदिकं निदर्शनमुपन्यसेत् । भवन्ति प्रतिपत्तारोऽर्थागमेन पूर्ववृत्तदर्शनादृढतां प्रतिपद्यन्ते । वत्सो नाम काण्व ऋषिरभवत् । स च कनीयसा वैमात्रेण भ्रात्रोऽभिशप्त आक्रुष्टो न त्वमसि ब्राह्मणः १५ शुद्रांपुत्र इति । स तं प्रत्युवाच सत्येनाग्निं प्रविशमि यदि न ब्राह्मण इति । तस्येदमुक्तवतः प्रविष्टस्य नाग्निर्ददाह रोमापि। कथं ? सत्येन हेतुना } कथमग्निः सत्यं नानातीति चेदत आह । जगतः स्पशः गूढात्मा परकीयकृताकृतज्ञः पंश उच्यते । म चै चारः प्रणधिरिति च प्रसिद्धिः । अग्निर्हि भगवान्सर्वमतान्तरचारी कृताकृताना वेदिता । तथा च छान्दोग्ये ताण्डके प्रयोगो देवासुरसेनयोरभ्यन्तरे गौतममाश्रयन्ति गौतमामिंद्रं २० द्रढयेत्तत्र चाह " इह नो भावान्स्पशश्चरत्त्विवेत्यादि । अर्थवाचित्त्विषेदर्शनेऽपि पञ्चविंशब्राह्मणमुदाहार्य । वत्सश्च ह वै मेधातिथिश्च काश्यपावास्तां । तं वत्म मेधातिधिराकोशत् ' अब्राह्मणोऽसि' इत्यादि । तस्य हलमेव नौषदिति । ___ ननु च चौरा अपि न दह्यन्ते । साधवोऽपि दह्यमाना दृश्यन्ते । तत्कथं शपथे आश्वासः । उच्यते । न दृश्येन व्यभिचारेण व्यवस्थेयमपनेतुं शक्यते । कादाचित्कत्वा- २५ व्यभिचारस्य प्रत्यक्षादिष्वपि प्रमाणेषु दृश्यत एव तादृशो न्यभिचारो न च तानि न १ण-य-र-व्रात्यां दघादित्यर्थः । २ ण-य-र-+एतशपयेश्ववो इत्यप्रदीप्ताग्नितप्त फ-तप्तायसपिण्डनवय ड-ण-य-र-राज्ञो ३ फ-क्ष-शूद्रपुत्र । ४ ण-य-र-प्रविशावः । कतरो तो ब्राह्मण इति । ५फ-क्ष-स । ६ ण-य-र-पश्य चरतः प्रणधेरिति । ७ ण-य-र-अभ्यन्तरयोरन्तरा गौतमः शम्यमातां गीतमं इंदं अपत्यौवावहतो। ८ण-य-र-करणे वास्तो। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy