________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
महर्षिभिश्च देवैश्च कार्यार्थ शपथाः कृताः॥
वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ १११ ॥ अर्थवादोऽयं पूर्वोक्तस्य शपथविधेः । महर्षिभिः सप्तर्षिप्रभृतिभिः कार्यार्थ संदिग्धकार्यनिर्णयार्थ शपथाः कृताः । अस्मिन्नर्थे च भगवतः कृष्णद्वैपायनस्याख्यानमुदाहर्तव्यम् । विशेषेषु तेष्वपहारितेष्वितरेतरं सप्तर्षयः शेपिरे । यस्तेऽहरति पुष्करं स इमां ५ पापकृतो गतिं गच्छेदित्यादि । देवैरिन्द्रप्रभृतिभिरिन्द्रो पहिल्या प्रत्यभिशप्तः शापभयावहुविधं शपथं चकार । वसिष्ठश्चेति पृथनिर्देशः प्राधान्यख्यापनार्थः । शपथं कृतवानित्यर्थः । उपपदादेव विशेषावगतेः शपतिः करोत्यर्थमात्रे वर्तते । यथा यज्ञं यजत इति स्वपोषं पुष्ट इति तथा शपथं शेप इति ज्ञेयम् । 'शपै उपलंभने' इति लिटि प्रथमपुरुषात्मनेपदैकवचने शेप इति रूपम् । पैजवनो राजा बभूव । तस्मिन्काले विश्वामित्रेणाक्रुष्टो १० मण्डलमध्यगतः कामक्रोधाम्यां संशोध्यचरणोऽघासुरो यातुधानोऽस्मीति शपथं गृहीतवान् । विश्वामित्रेणोक्तस्तस्य राज्ञः समक्षमनेनैव तत्पुत्रशतमशितमेष हि रक्ष इति । ततः स उवाच । अद्यैव म्रिये यदि रक्षः स्यामित्यात्मन्यनिष्टाशंसनमर्ने शपथः पुत्रदारादिशिरःस्पर्शने एतदनिष्टासंशनं शपथो मन्तव्यः ॥ १११ ॥
__न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः॥
वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ ११२ ॥ मिथ्याशपथे फलाख्यानमेतत् । वृथाऽन्यथाऽसत्यमिति यावत् । तत्रापह्रियमाण सुवर्णादिद्रव्यजात्यपेक्षोऽनृतशपथदोषोऽन्यथाशपथे स्वल्पे गरीयसि तु कायें गौरवादधिकतरो दोषोऽस्त्येव । प्रेत्य नाशो नरकमिह महदयशः। प्रामाण्यान्तरे त्वज्ञाते राजदण्डः ॥११२॥ कामिनीषु विवाहेषु गवां भक्ष्ये तन्धने ॥
२० ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ११३ ॥ कामः प्रीतिविशेषोऽविशिष्टेन्द्रियस्पर्शजन्यः स यासु भवति पुरुषस्य ताः कामिन्यो भार्या वशादयः । तत्र यः शपथः । कामसिद्ध्यर्थो यथा 'नाहमन्यां कामये प्राणेश्वरी मे त्वमित्याद्यो यन्त संप्रयुज्यस्व मया इदं त्वया देयं दास्य' इति तत्र भवत्येव दोषो वृथाशपथे। विषयसप्तमी चेयं न निमित्तसप्तमी । तेन यस्यामेवैकाकिन्यां यथाप्यते तत्रोक्तरूपशपथे २५ दोषः : निमित्तसप्तम्यां त निमित्ते परद्रव्यापहारे दोषः स्यात् । अतश्च · कामादशगणं
१ण-य-र-विशिध्यपहारितपु। २ ण-य-र-शपतिःकरोतीत्यर्थ । ३ फ-शेप उपलेभ इति । ४ -य-र-संख्येव्यमानचरणो । ५ ण-य-र-मन्त्रःसशपथ । ६ ण-य-र-अवगन्तव्यः । ७ ण-यर-अन्यद्वा ब्रह्मणोवधादिकीयगुरुनमीक्ष्य किंतु मिथ्याशपथं स्पल्थे । ८ फ-नाकमिन्यो । ८ फ-क्ष-वेश्यादयः !
For Private And Personal Use Only