________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय: ]
मनुस्मृतिः ।
देवताभावे शब्दावगम्यरूपत्वाद्देवतायाभिन्नौ चेतौ वाक्सरस्वतीशब्दौ । यथाऽग्नये जुहोतीति चोदितेन ज्वलनाय कृशानवे वा स्वाहेति हूयते वायवे निरूप्य जुहुयाद्वायुर्वै प्राण इत्युक्तेऽपि न प्राणायेति हूयते । सत्यम् । वागेव देवता सामानाधिकरण्याद्देवतार्थे तद्धितः । सरस्वतीं द्वितीयानिर्देशात् न हि द्वितीयानिर्देश्या देवता कर्मणि हि द्वितीया संप्रदानं च देवता न कर्म । कथं तर्हि सरस्वतीपदान्वयः । अर्थवादोऽयमग्नये जुहोत्यनिर्वै सर्वा देवता इति वागेव सरस्वती । तयेष्टया साऽपीष्टा भवति । यागेन देवताऽवगम्यते । कथमग्निर्यष्टव्यः प्रजापतिर्यष्टव्यस्तथाग्निं यजति यदग्निं यजतीत्यादि केचिदाहुदैवतैः स्वतस्तत्र तत्र पूज्यन्ते । दैवतपूजावचनोऽत्र यनिः पूजा च पूज्यमानकर्मिका । तत्र युक्ता द्वितीया । तथा च देवता पूजनीयेत्यादि स्मर्यते । एतच्च न युक्तम् । अस्मिन् हि पक्षे देवैतात्वं मन्यते । नूनं तत्रै यागसंप्रदानं । देवतेति स्मरणविरोधः । एषा च स्मृतिर्बलीयसी । निरपेक्षत्वात् । १० पूर्वा देवता उद्दिश्या ध्येया च यस्यै देवतायें हविर्गृहीतं स्यात्तां मनसा ध्यायेदिति तत्क्रियाकर्मत्वात्कर्मण्येषाँ द्वितीया ॥ १०६ ॥
६०९
कूष्माण्डैर्वाऽपि जुहुयाद्घृतमग्नौ यथाविधि ॥
उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ १०७ ॥
1
कूष्माण्डा नाम मन्त्रा यजुर्वेदे पठ्यन्ते । तैर्धृतमग्नौ जुहुयात् । जुहोतिश्च १५ देवतामुदिश्य द्रव्यस्य त्यागः । आघारविशेषणे तत्रेहानावित्यधिकरणनिर्देशान्मंत्रवेणिकी देवता वेदितव्या । येषु च मन्त्रेषु देवताविशेषलिङ्गं न दृश्यते यथा ' देवकृतस्यैनसोवयजनमसि' इत्यादिषु तत्र प्रजापतिर्देवतेति याज्ञिकाः । अथवा यस्यान्यत्र देवतात्वं दृष्टं सह संबन्धि यावत् । तथा च निरुक्तकाराः ' अपि वा सा कामदेवता स्यादिति ' । यद्यपि याऽन्यस्य हविषो देवता सोऽन्यस्य न कदाचित् तथाऽपि यजति श्रूयते द्रव्यं २० मन्त्राश्च तेऽत्रासत्यां दैवतायां जुहोतीति रूपं तदुत्तरेण जुहुयादिति व्याख्येयम् । तच्चायुक्तम् । तथाभिक्षारयेदिति वक्तव्यं स्यात् । वयं तु ब्रूमो ' देवकृतस्यैनसोवयजनमसि' इत्यत्र कर्मैवावयजनमेवावयाजनमित्युच्यते । अतस्तद्देवता सर्वत्र च मन्त्राभिधेयं वस्त्वस्त्विति न देवतायां मन्त्रवर्णाभावः ॥
उदित्युचावा वारुण्यति उदुत्तमं वरुणपाशमस्मत्' इति एषा ऋक् वरुणदेवता २९ उदिति प्रतीकेन तल्लक्ष्यते । वारुणीग्रहणं चान्यस्या ' उ त्वा मदंतु स्तोमा' इत्युच्छब्दप्रतीकाया निवृत्त्या च तत्रायनाद्दैवतेन चेति तदेवं देवतैव दैवतं ' आपो दैवतम् ' अस्य त्र्युचस्य
For Private And Personal Use Only
१ ण-य-र-नि । २फ-तया प्रीतया सा प्रीता भवति योगेन । ३ फ क्त्या । ४ फ-नयेत्यादि ५ ण-य-र-देवताच एषमन्यतो मृग्यं तत्र यागसंप्रदानम् । ६ फ-तव । ७ फ-क्ष- एव । ८ फन्दा । ९ फ- अनुवर्णिकी । १० फ-मन्त्रेण । ११ फ-नियम्यते । १२ ण-य-र - देवदेवतेति । १३ फ-यज्ञस्य । १४ फ – सम्यक्सम्यग्भावस्तथापि । १५ फ - मन्त्राऽस्वयं तन्त्राः सत्यं ।