________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
यस्य तु भूमिसुवर्णापहारादिनाऽपराध्येत स च तदपहारर्मन्युना कथंचिन्त्रियेत किं तत्रापहर्तुर पहरदोष एवोभयवधेऽपि निमित्तिभाव इति चिन्त्यं । किमत्र चिन्त्यते ? अव्यभिचारावगम्यत्वाद्धेतुहेतुमद्भावस्य न खड्ग प्रहार भोजनविछेदादेरिव भूम्यादिहरणस्य नियतनिमित्तत्वोपपत्तिः । कोऽयं नियमोऽभिप्रेतः ? यदि ह वा केचिन्प्रियन्ते केचिन्नेति नियतो नियमो भवति पुरुषस्वभावभेदात् तदेवौषधं श्लेष्मिकोपहितं विपरीतमन्यस्येति सर्वेषामेव च भावानां देशकालस्वभावभेदसहकारिसापेक्षा शत्तयन्तरप्रादुर्भावस्तदेव लक्षणं पुरुषवित्तसंततिसापेक्ष्यं पिपासाहेतुप्राण्यन्तरसापेक्ष्यं तद्विच्छेदहेतुरिति । एवमत्यन्तामर्षिणो मन्युमतः स्वहरणपरिभवादि मरणाय कल्पते । किं तत्र शक्यो निमित्तभावोऽपह्नोतुं पेशलमानसस्य तूपेक्षैव तत्र । ये पुनर्मन्युपरीता अनशनश्वभ्रपतनविषभक्षणादिनापराद्वारमुद्दिश्यॆ म्रियेरंस्तत्राप्येष एव न्यायः । ननु चान्यस्यैव प्रसिद्ध हेतु भावस्य विषभक्षणादे- १० र्निमित्तस्य तत्र दर्शनान्न भूम्यादिहरणस्यापराधो हन्तृत्वमाप्नुयात्तेनोपजनितमन्युमरणहेतोः प्रवर्तत इति पारंपर्यंतो निमित्तत्वमिति चेत् । एवं सति पथ्योपदेशेनापि किंचिदुद्विजमाना आत्मानं व्यापादयन्ति । ततश्च तत्रोपदेष्टारो हन्तारः स्युः । तथा मत्सरिणः परद्रव्येष्वीर्ष्यया शुष्यन्तो धनिषु दोषमाददीरन् । तथाऽन्ये मूढमनसः प्रियान्पुत्रान्स्वामिनश्वानुम्रियन्ते । तत्र प्रियादीनां हन्तृतापत्तिः । अपरे च रूपवत्स्त्रीदर्शनेन परिफल्गु - १९ मनसः सूयन्ते भज्यमानत्दृदयाश्च विवेकसूत्यात्मानस्तत्र शीलवत्यः स्त्रियो दुष्येयुः । तदेवेदमापतितं मृतस्य ब्रह्महत्येति । सत्यमेवं यदि विधिप्रतिषेधविशेषो न स्यात् । विहितो हितोपदेशः प्रतिषिद्धं स्वहरणादि । तथा चाहुः
“उपकारप्रवृत्तानां कथंचिच्चे द्विपर्ययः । न तत्र दोषः केषांचिद्भेषजामौषधी यथा" ।। अत्र न केवलं वैद्यादेरातुरोपकारार्थिनः प्रयुक्तौषधस्य कथंचिद्विपरीततयोपपत्तावदोषः । २० किंतर्ह्यन्यस्यापि गवादेर्महति पङ्के निमग्नस्योद्धर्तृभुजाकर्षणाय यथाश्रमेण यदि व्यापत्तिर्न तत्रोद्धर्त्ता दुष्येदिति कथितं भवति ।
६०७
For Private And Personal Use Only
५
एवं सर्वत्र योऽपि कस्मिंश्चित्स्वव्यापारानुष्ठानवति घनरूपातिशयसंपद्वति दृश्यमाने दन्दह्यते न तं प्रति कस्यचिच्छास्त्रार्थातिक्रमः । निश्चितो हि निमित्ताभावः प्रतिषेधस्य विषयो भवितुमर्हति । न च प्राण्यन्तराश्रयिषु चैतनिकेषु धर्मेषु प्रतिक्षणमन्यथाभवत्सु २५ स्वभावविशेषावसायः । न हि शक्यमवसादितुमयमस्या रूपसंपदा व्यापद्यत इति । न च निश्चिते प्रतिषेधविषये संभवत्यनिश्चितविषयता न्याय्या । यत्र तार्हं कथंचिद्वर्णविपर्यय
१ फ-क्ष- मृत्युना । २पा-य-र-तत्रा..... दोपो नच वधेऽपि निमित्तभाक् । ३ यण-य-र-तदवेनं । ४ फ-तव। ५ प-य-र - उपदिश्य । ६ फ-क्ष-प्रवर्तन इति । ७फ पर्यंत ८ फ-किंचिद्विजमाना । ९ ण-य-र-विहितोपदेशः । १० फ - चैतसिषु ।