________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
६०५
I
ब्राह्मणेषु सत्यं ब्रूहीति यथा ब्राह्मणा एते कथं शूद्रवदनुयोज्या इति तद्विद्वानपि न दुष्यतीति यतो मन्वादय. एवंविधां वाचं वदन्ति यथैते शूद्रवन्नाचरणीया इति । ते च धर्माधर्मयेोः प्रमाणं तैश्च सत्यं वदितव्यं तच्च यथाविहितं तत्र स एव धर्मो यत्र वाऽनृतं तत्रानृताभिधानमेव धर्म इति ॥ १०४ ॥
शूद्रविट्क्षत्रविप्राणां यत्रततौ भवेद्वधः ॥
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ।। १०५ ।। तत्रं नानृतं वदेदिति यः प्रतिषेधस्तस्याशूद्रौदिविषयताऽनेनोच्यते । न पुनरनृतवदनं विधीयते । तथा सति प्रतिषेधे नैकवाक्यता बाध्येत । का पुनरत्र निमित्तश्रुतिः । तत्रेति । तस्य वधविशेषणत्वान्न वधस्तस्यासतो निमित्तत्वानुपपत्तेरतश्च कृतेऽधौ पश्चाद्विषयमद्विषयं वाऽनृतं वक्तव्यमित्यर्थः । औपतति तत्त्वनिष्ठं न । ननु च यत्रेति व्यव १० हारस्तुतिर्निर्दिश्यते । पुनस्तत्रेति तदेव प्रतिनिर्दिश्यते । ततश्च यस्मिन् व्यवहारे पराजिताः सन्तो वधार्हा भवंति तस्य नानुपपन्नो निमित्तभावः । अत्र वदन्ति । न चात्र वधार्हेष्वनृतमिष्यते । यत आनुरूपापीयसो जीवनमिति । यस्त्ववधानवकाशान पुरदास्यादिस्खलितादनुहतदंडताख्यापनाय वा जनैः स्वरूपापराधात् न घातयित्वोपपत्तिराजत्वात्क्रोधदण्डस्य · चाशास्त्रीयत्वादस्थित परिमाणतया निश्चयाभावो न तस्यापि निमित्तत्वोपपत्तिरतः प्रतिषेध- १५ शेषतैव न्याय्या । गौतमीये त्वनृतविध्याशङ्काऽपि नास्ति " नानृतवदने दोषो जीवनं चेत्तदधीनम् " इत्येवमादिप्रतिषेधे सत्यानृतयोः कामचारप्रसङ्गे सत्यवचनेन निमित्तभावः प्रतिपद्यमानो ' न हिंस्यात्सर्वभूतानीति ' प्रतिषेधव्यतिक्रमतया चानृतं प्रतिपद्यत इति युक्तिमत्वेनेदं कृतं न चेदसौ पृष्ट आचष्टे न पुनर्हन्ति । अनंश्च कथं हिंसादोषेणानुषज्यते । अथ सत्यपि स्वातन्त्र्ये तद्वचनेन राज्ञा हन्यमानत्वात्तद्धेतुभावापत्त्या २० प्रयोजकर्तृत्वमिति चेत् न । सर्वो हेतुः प्रयोजको धनेन कुलं विद्यया यश इति । भवति विद्यायशसोर्हेतुना प्रयोक्त्री । ननु चान्य एवायं लौकिक फलोत्पत्तियोग्यताहेतुलक्षणे हेतुभावः । अपि तु द्रव्यगुणेष्वैत्रापि क्रिया श्रूयते अग्निना पाक इति । साऽपि स्वरूपेण सिर्द्धरूपाभिधानात्कृदन्तैर्भावस्य अन्यश्चायं शास्त्रीयः कर्तृव्यापारस्य प्रयोजको हेतुर्न तु तत्प्रयोजकत्वमेवमित्यर्थम् । यदि तावत्प्रेषणाध्येषणे आज्ञाप्रार्थनारूपे २९ प्रयोजकत्वं शोषयते व्रीहीनातप इत्यादावचेतनेषु णिजुत्पत्तिर्दुर्लभा । ननु च परिहृत
फ-क्ष-अन्यथा ब्राह्मण एव कथं शूद्रवदनुयोगस्तथापि विद्वान्दुष्यतीति । २ ठ ण-र-अत्र । ३ फ - शूद्राद्विविधः क्ष-आशूद्राद्विविध । ४ फ-बाध्यते । ५ फ-तस्यासतोनोमित्र । ६ य-र-ण-अपे तति । ७ एवंमूले “ यत अननूरूपं दापीयसो जीवनम् " इति तु समीचिनः पाठः । ८ अ १३ सू. २४ ९ फ-क्ष- तद्वदनेन । १० फ- प्रयोजिकत्वमिति । ११ फ-गुणः यत्रापि । १२ य ण-र - प्रसिद्ध । १३ फ - कर्तव्यव्यापारस्य । १४ ण - य-र - ववपहृतम् ।
For Private And Personal Use Only