SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः । उंप मैष्यति सलिलस्य मध्ये निमज्जेऽहं सलिलस्य मध्यमेवं संकल्पं वृयाँ संकल्पितवति त्वयि सलिले मज्जामि । सलिलमज्जनेन नैष्फल्यमत्र दानसंकल्पस्याह । यथा सलिले निक्षिप्तं निष्फलमेवमेतदपीति । मृर्ष कश्यपाय संगैरः । तवैष संगरेः प्रतिश्रवः प्रतिज्ञानं कश्यपाय ददामीति मोघो वंध्योऽस्तु सर्वसाधारणाऽहम् । सर्वननोपभोग्या । केवलं राजानो रक्षानिबर्धमात्रभाज इत्यभिप्रायः । अत एतावत्या भूमेन दा पहारसंभव इति कुतो ५ विवादः । सत्यम् । यथैवायं भूमिशब्दोऽत्र वर्तते एवं क्षेत्रग्रामस्थण्डिलादावपि तत्र च संभवत्येव स्वाम्यं प्रत्यक्षस्यैव दानापहाराविति न किंचिदनुपपन्नं अपहारश्चास्या यादृशेन रूपेण अपहारः गृहादेन वीरुद्विछेदः । अतश्च यः परकीये क्षेत्रे चक्रम्येत मृदो वा कश्चिदादद्यान्नासौ भूम्यपहारी स्यात् । मीमांसकैरुक्तं " न भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति" एकदेशवशनं च भूमिशब्दमधिकृत्य भगवान कृष्णद्वैपायनो दानधर्मेषु पठितवान्- १० "परैरप्यनुमन्तव्यो दानधर्मो नृपैभूवि । अक्षयो हि निर्वािह्मो विहितोऽयं महीभृताम्"।इति । कृत्स्नगोलकाभिप्रायमेव नादेयत्वं भूमेविश्वनिति मीमांसकैरुक्तं "न भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति " । सर्वान्पुरुषान्प्रतिचंक्रमणादियोग्यतयाऽविशिष्टा भूमिः स्वामीकर्तुमशक्या कथं दीयत इत्यर्थः । अस्मिंस्तु पक्षे ग्रामनगरादि विश्वजिति दातव्यम् । अन्ये तु पठन्ति अन्तरेण सदः पत्नीशालं च दक्षिणा नयन्तीति भूमौ गुणविधेरस्यासं- १९ भवात्क्षेत्रादेरप्यत्र दानं वदन्ति चैकवचननिर्देशाच्छृणु सौम्येति साक्षिविषयमेवैतत्संबोधनम् न शिष्यविषयम् । 'शूद्रमेभिस्तुपातकैः इत्यत आरभ्य यावन्तो मध्यमपुरुषनिर्देशास्ते सर्वेषां पातकमयस्त्वसमानाख्यातरूपायेकवाक्यत्वाच्छद्रानुयोगार्थाः । अन्धः शत्रगहं गच्छेत् । इत्यत आरभ्य सर्वे साक्षिविषया अनु योगाः । आख्यातवैरूप्येन प्रकरणस्य विच्छेदात् मध्यमपुरुषे समानार्थक्रमत्वात्कर्तव्यो गच्छेदिति प्रथमपुरुषनिर्देशः पूर्वाधि- २० कारनिवृत्त्यर्थः ।। १०० ॥ * अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ।। १०१ ।। कूपतडागादिस्थे महति जले स्वल्पेऽपि सहोपकारी भूमिवदोषः । स्त्रीणां भोगे * [ पशुवत्क्षौद्र घतयायानषु च तथाश्ववत् । गोवद्रजतवस्त्रेषु धान्ये ब्राह्मणवद्विधिः ॥ १॥ १ ठ-ण-य-र-उपभेष्यतिस्यासलिलस्य; फ-क्ष-वक्षाम्यहं सलिलस्य मध्ये मनं। २ फ-क्ष-कृचैवं। ३फ-है। ४ फ-मौत । ५ फ-क्ष-सागरः । ६ फ-क्ष-मोक्ष बंधस्तु सर्व साधारणाहीं । ७ क्ष-निवेश; फ-निदेश फ-क्ष-दान रहार । (जै० सू. ६७१३)-जैमिनीयम.० ६१७।३।१० ठ-ण-य-र-मन्यन्ते। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy