SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता। [ अष्टमः ब्राह्मणं हत्वा ये लोका नरकादिलक्षणाः प्राप्यन्ते तत्कारिभिस्ते तव भवन्ति मिथ्यावदतस्तस्मात्सत्यं ब्रूहीत्यनुयोगः । यश्च मित्रं द्रुह्यति ब्राह्मणदारसर्वस्वापहरणादिना नाशयति यश्च कृतमुपकारं विस्मृत्य तैमेवोपकारमपकरोति, यत्तस्य परत्र दुःखं तदवाप्नोति ॥९० ॥ जन्मप्रभृति यत्किंचित्पुण्यं भद्र त्वया कृतम् ॥ तत्ते सर्व शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥ ९१ ॥ शुनो गच्छेन्निष्फलं स्याद्भवत्येवेत्यर्थः । अत्यल्पदोषप्रदर्शनार्थ श्वगमनवचनम् । यथा कृच्छ्रेण महता सुवर्णाद्युत्तमद्रव्यमयित्वाऽशुचिप्रवाहे त्यजेत्तादृक् सुकृतं भवति । न पुनरन्यकृतस्य सुकृतस्यान्यत्र गमनमस्तीत्यसकृदुक्तमेतत् ॥९१ ॥ एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे ॥ नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ॥ ९२ ॥ पुण्यपापयोरीक्षता द्रष्टा गुनिस्तूष्णीभूतः ॥ ९२॥ कः पुनरसौ मुनिर्भयातिशयप्रदर्शनार्थमाह यमो वैवस्वतो देवो यस्तवैष त्दृदि स्थितः ॥ तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ ९३ ॥ यथा यमः सर्वप्राणिनां देहवनाचुच्छेदकारी यातनाभिश्च निगृह्णीतेति श्रुतिपथमागतो भवतः । सोऽयं तव हृदये वर्तते । न विप्रकृष्टः सत्रो कृतापराधमधुनैव नयति । मा चैवं मनसि कृथाः । एष आत्मा मदीयो मामुपेक्षिष्यत इति । न ह्येतस्य कश्चिदात्मीय स्तेन चेदविवादः स चेत्प्रसन्नः प्रत्ययिनः किं गङ्गागमनेन स्नानार्थिनः पापशुद्धये २० किं वा कुरुक्षेत्रगमनेऽस्ति प्रयोजनम् । यत्फलं पापप्रमोचनलक्षणं ततः प्राप्यते तदिहैवाविसं. वीदिनि परमात्मनि न हि पापकारिण आत्मा निर्विशङ्को भवति । किं मेऽतः स्यादेतेनेति । नास्तिकस्यापि किंकथिका कदाचित् भवत्येव गङ्गानदी पावयन्ती । कुरुक्षेत्रं तु देश एव पावनः ९३ ॥ नग्नो मुण्डः कपीली च भिक्षार्थी क्षुत्पिपासितः ॥ अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेव ॥ ९४ ॥ कपालं शरावीदिपात्रैकदेशः सुबोधम् ॥ ९४ ॥ अवाकशिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् ॥ यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये ॥ ९५ ॥ १फ-ब्राह्मणादीन्सर्वस्वापहरणान्नाशयति । २ ण-र-य-तमेवेप्येकरद्वारं । ३ फ-य-कृतघ्नस्य । फ-भवत । ५ फ-अन्येषु । ६ फ-यतत्वं । ७ फ-यथेष । ८ फ-धना । ९ फ-स चापराध मामेवं । १.फ-तत्फलं । पापक्रमोपलक्षणार्थे । ११ फ-पुष्पं । १२ ण-र-य-अनिरादिमि । १३ फ-क्ष-लेना १४ य-ण-र- शकगृहं । १५ य-ज-शरावदे। १६ ज-र-पतेत् । कमात For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy