________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः ।
दुपभोगार्थ मा दुष्कृत कार्षीरिति प्रोत्साह्यते । अतो 'माऽवमंस्थाः स्वमात्मानम्' माऽवज्ञासी नृणां साक्षिणमुत्तमम् । अन्यो हि साक्षी अस्मिन्नेव लोके । अयं तु मृतस्यापि साक्ष्यं ददाति। तस्मादेतस्माद्भतव्यम् । नासत्यवादिना कदाचिन्मन्यते । आत्मान्तरं प्रतिपन्नस्य किमेष मे द्रष्टाऽपि करिष्यतीति तन्न। गतिरात्मा तथात्मनः। आत्मानमन्तरेणान्या गतिर्नास्ति । न हि द्वावात्मानावेकस्य भवतः । अन्ये तु मन्यन्ते परमात्मा साक्षी संसार्यात्मानो ५ नियोज्या इति भेदः ॥ ८६ ॥ के पुनस्ते देवा रहस्यपि प्रच्छन्नं पापमाचरन्तं ये पश्यन्त्यत आह
धौभूमिरापो हृदयं चन्द्राग्नियमानिलाः ।।
रात्रिः सन्ध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८७ ॥ हृदयशब्देन त्दृदयायतनो लिङ्गपुरुष उच्यते । देवादीनां द्रष्टुत्वं अचैतन्यो १० श्रुत्याऽऽरोप्यते । दर्शनान्तरे तु महाभूतानि देवतात्मतया चेतनान्येव । तथा च पृथिवीभारावतरणाय ब्रह्माणमुपागमदिति वर्ण्यते । सर्वगतत्वात्तेषां न किंचिदप्रत्ययमस्तीति सर्वशरीरिणां वृत्तं शीलं चात्मनः कायगतं शुभमशुभं च जानते ।। ८७ ॥
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ॥
उदङ्मुखान्माङ्मुखान्या पूर्वाह्ने वै शुचिः शुचीन् ॥ ८८ ॥ १५ देवा दुर्गामार्तण्डादयः प्रतिमाकल्पिताः। शुचीन कृतस्नानाचमनादिविधीन् । शुचिः प्रष्टा स्वयमपि तथाविध एव स्यात् । ऋतमिति श्लोकपूरणार्थमेव । प्रसिद्धमन्यत् ॥ ८८ ॥
ब्रहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ।।
गोबीजकाञ्चनैर्वैश्यं शुद्धं सर्वैस्तु पातको ॥ ८९ ॥ क पुनरिय तृतीया गोबीजकाञ्चनैरिति । यदि तावत्पृच्छेदिति क्रियासंबन्धात्करण- २० मुच्यते तदनुपपन्नम् । शब्दो हि तत्र करणम् । नर्थिः । नैष दोषः । यथा गवादीनि प्रश्नकरणत्वं प्रतिपद्यते तथा व्याख्येयम् । पातकरित्युभयशेपो विज्ञेयः । गोबीजकाञ्चनैः पातकैरिति । तेनायमर्थो भवति । गोबीनकाञ्चनविषयैः पातकप्रदर्शनैः पृच्छेदिति । गां हृत्वा हत्वा वा यत्पातक तद्भवति तव मिथ्या वदत इति प्रश्नवाक्यं पठितव्यम् । एवं वक्ष्यमाणैः पातकैः शूद्रं पृच्छेत् । पातकशब्दस्त्वपातकप्रदर्शनार्थेष्वभिधानेषु द्रष्टव्यो २५ मुख्यानां प्रश्नकरणत्वाभावादित्युक्तम् ॥ ८९ ॥
ब्रह्मनो ये स्मृता लोका ये च स्त्रीबालघातिनः॥
मित्रद्रुहः कृतघ्नस्य ते ते स्युबूंवतो मृपा ॥ ९० ॥ १फ- पोषार्थ । २ ण-र-अन्नर्गतो । ३ फ-दृष्टव्यं अचेतनेषु चैतन्यमारोप्यते। ४ फ-अशंतक। ५फ-कृतमिति । ६ फ-अर्थसिद्धमन्यत् । ७ फ-पुनरिव । ८ फ-अस्ति । ९फ-तदयमथो ।
.य-अपातकशब्दथ ।
For Private And Personal Use Only