________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९८
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
* साक्ष्येऽनृतं वदन् पाशैर्वध्यते वारुणैर्भृशम् ॥ विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम् ।। ८३ ।।
पूर्वेण दृष्टादृष्टशुभाशुभप्रदर्शनेन सत्यवचने साक्षिणः प्रोत्साहिताः । अनेन विपरीताभिधाने दुःखोत्पत्तिदर्शनं सत्यवचनार्थमेवैतत् । साक्षिणः कर्म साक्ष्यं । तत्रासत्यं ब्रुवाणो वारुणैः पाशैर्बध्यते पीड्यते । भृशमत्यर्थ विवशः परतन्त्रीकृतः सर्वचेष्टासु वाक्चक्षुर्गतास्वपि शतं यावज्जन्मनि वारुणाः पाशा घोराः सर्परज्जवो जलोदराणि वा । एतदोषपरिहारार्थ सत्यं वदेदिति विधिः । आजातीरिति नायं मर्यादाभिविध्योराङ् । तथा सति पञ्चमी स्यात् । तस्मादुपसर्गोऽयमनर्थकः । प्रलंबत इति यावत् । द्वितीया चेयं आवृत्तिश्चात्र गम्यते । शतं जन्मान्यावर्तते उदरगृहीतः ॥ ८३ ॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।। तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः॥ ८४ ॥ पूयते शुद्धयत्यन्यस्मादपि पापान्मुच्यत इति यावत् । शेषं गतार्थम् ॥ ८॥ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः ॥ माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ ८५॥ एष एवार्थो विस्पष्टीक्रियते उत्तरेण श्लोकेन ॥ ८५ ॥ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ॥ तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८६॥
न शब्दो व्यवहितः। पापकृतः कूटादिकारिण एवं जानते। न कश्चिदस्मान्पश्यतीति। इतिकारेण मन्यतेर्वाक्यार्थः कर्मेति प्रतिपाद्यते । न नः कश्चित्पश्यतीत्येष वाक्यार्थः । तांस्तु देवा वक्ष्यमाणाः पश्यन्ति । स्वस्यान्तरात्मा । तदुक्तम्-“आत्मैव ह्यात्मनः साक्षी" इति । ननु कः पुनरयं पापचारी तस्य च कोऽन्यो द्रष्टा ? यावताऽऽत्मैव कर्ता शुभाशुभानां चान्तर. पुरुषो द्रष्टेति । सत्यम् । तस्यैव देवतात्वमध्यारोप्य भेदेन कर्मकर्तृव्यपदेशोऽनृतनिवृत्त्यर्थः। देवतारूपस्त्वं जानीष्व । तात्त्विकमात्मीयमान्तरं रूपं शारीर तथा बाह्यमनात्मीयमसारमेत
* [ ब्राह्मणो वै मनुष्याणामादित्यस्तेजसां दिवि । शिरो वा सर्वगात्राणां धर्माणां सत्यमुत्तमम् ॥१॥]* [ नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् । साक्षिधर्मे विशेषण तस्मात्सत्यं विशिष्यते ॥ २॥ ]* [ एकमेवाद्वितीयं तु प्रवन्नावबुध्यते।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ३॥ १फ-दृष्टानृतवचनबद्ध इत्यर्थः । २ य-र-ज-मेव तेषां कर्म साक्ष्यं । ३ फ-तावत् । ४ फ-जलचराणि । ५फ-प्रलंब । ६ य-र-ण-मन्यते; वाक्यार्थात्प्रतिपाद्यते मन्यन्ते वाक्यात्प्रति । ७ फ-स्वयं चान्तरात्मा । ८ फ-कारणं पापाचारस्तस्य । ९ फ-रूपावं जानीषे ।
For Private And Personal Use Only