SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ५९० सभायामन्तः सभान्तः । शौण्डादित्वात्समासः । व्यवहारदेशगता उभयोरर्थिप्रत्यर्थिनोः संनिधानेऽनुयोक्तव्या वक्ष्यमाणेन विधिना। सांत्वयन् अपरुषम् । पारुष्येण हि प्राडिवाकाद्विभ्यतोऽप्रकृतिस्थानं सर्वं स्मरेयुः । संस्कारभ्रंशहेतुत्वाद्भयस्य प्राडिवाको संज्ञा व्यवहारदर्शनाधिकृतो रूढ्योच्यते । यद्यप्यवयवार्थो राजन्यपि संभवति पृच्छति विविनतीति। तथा च भेदेन प्रयोगदर्शनम् । अमात्यःप्राडिवाको वा यः कुर्यात्कार्यमन्यथा" ५ इति । पृच्छतीति प्राट् “क्विब्वचिपच्छिश्रिद्रुश्रुग़वां दीर्घोऽसंप्रसारणं चेति" प्राट् । विशेषेण धर्मसंकटेषु विवेत्तीति विवाटः । “कृत्यल्युटो बहुलम्" इति (व्या. सू. ३।३।११३) कर्तरि घञ् । “चजोः कुपिण्यतोः" (न्या. सू. ७।३।५२) इति कुत्वम् । प्राट् चासौ विवाकश्च प्राडिवाकः ॥ ८ ॥ यद्वयोरनयोर्वेत्थ कार्येऽस्मिश्चेष्टितं मिथः ॥ तत सर्व सत्येन युष्माकं ह्यत्र साक्षिता ॥ ८१ ॥ यज्जानीथ अस्मिन् व्यवहारवस्तुनि अनयोमिथः अस्मदप्रत्यक्ष रहसि वा चेष्टितं वृत्तं तत्सर्व सत्येन तथ्येन बूत कथयत । युष्माकं ह्यत्र साक्षिता भवतामत्र प्रामाण्यम् । युष्मद्वचनाधीने सत्यानृते । इत्यनेन प्रोत्साह्यन्ते । साक्षिभूतेऽस्मिन् कार्य इति सामान्यनिर्देशेऽप्यखिलवस्तुश्रावणं सामर्थ्यादृष्टव्यम् । न ह्यश्रुतविशेषाः प्रश्नविषयं १५ वेदितुमर्हन्तीति ॥ ८१ ॥ * सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान्तामोत्यनिन्दितान् ॥ इह चानुत्तमा कीर्ति वागेषा ब्रह्मपूजिता ॥ ८२ ॥ इतःप्रभृति सत्यवचनार्थः साक्षिणाम योगविधिः । सत्यं वदन् लोकान् स्वर्गादिलक्षणाननिन्दितानगर्हितानभिप्रेतफलभोगहेतून् लभते साक्षी। जातिवचनो वा लोकशब्दः। २० शुभे जन्मनि जायत इत्यर्थः । अस्मिंश्च जन्मनि कीर्तिः ख्यातिरनुत्तमा यस्या अन्यदुत्तमं प्रकृष्टं नास्ति तां लभते । साधुवादो जनेनास्मै दीयते । यस्मादेषा च वाक् सत्या सरस्वती ब्रह्मणा प्रजापतिना पूजिता ॥ २॥ * [विक्रयाद्यो धनं किंचिद्गृह्णीयात्कुलसंनिधौ। कमेण स विशुद्धं हि न्यायतो लभते धनम् ॥१॥] २फ-+ब्रुवन् । २ य-स्मारेयुः; ण-र-स्मारेयेयुः । ३ ण-र-राजा। ४-अत्र यथार्थे । ५ ण-र-विविक्तेवा । ६ य-र-ण-यत् । ७ फ-साक्ष्यं । ८ फ-आप्नोति पुष्कलात् । ९ फ-सत्यार्थे । १० य-र-ण-अनुपयोगविधिः ११ य-र-ण-साधुवादो सजनेन दीयते । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy