________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९६
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः गुणवत्योऽपीत्यर्थः । अत्र हेतुः । स्त्रीबुद्धरस्थिरत्वादिति। प्रकृतिरेषा स्त्रीणां यबुद्धेश्वापलम् । गुणास्तु यत्नोपार्जिता अपि प्रमादालस्यादिना व्यपर्यन्त्यतः स्वाभाविकमस्थैर्य तिष्ठेदेव । यथाऽऽमयाविनो घृतादिनोत्पन्नेऽप्यग्नेः स्थैर्ये स्वल्पेनापि प्रमादे पुनः सहजामयावितानुवृत्तिरतोऽनया शङ्कया गुणवतीप्वपि तासु नाश्वासः। यत्तु "स्त्रियाऽप्यसंमवे कार्यम् " [ श्लो० ७१ ] इति तद्यत्र तत्क्षणादेव पृच्छ्यन्ते । यत्रेयमाशङ्का न भवति केनचिदासां संचलितं मन इति । यत्र तु कालव्यवधानं तत्र जीयमानेन कदाचिदनुकूल्यन्ते इति न क्वचित् साक्षिन्यः ।।
दोषैश्चान्येऽपि ये वृताः । रोगादिभिर्दोषैर्ये स्त्रीभ्योऽन्येऽपि पुरुषा वृत्ता आक्रान्ता भूयिष्ठदोषा इत्यर्थः । के पुनरमी दोषा नाम । उक्तं च । रागादयः १० शास्त्रप्रतिषिद्धाः शंक्यमानव्यभिचारहेतुभावाः । यद्यपि केवलेन स्वशद्वेनैवोक्ता
दोषाः तथाप्यनुक्तपरिग्रहार्थमिदमपुनरुक्तं सामान्यविशेषाभिधानं हि सर्वत्र ग्रन्थकारा अनुमन्यन्ते । अन्ये त्वकारप्रश्लेषणालब्धोऽप्येको न साक्षी किं पुनर्लब्ध इत्येवमाचक्षते । तथा च द्वयोरभ्यनुज्ञानं भवति । शुच्य इतीकारो दुर्लभो “वोतो गुणवचनात् इति "
( व्या. सू. ४।१।४४ ) विधानात् । कृदेकारादिति केचित्समर्थयन्ते ॥ ७८ ॥ १५ स्वभावेनैव ययुस्तद्वाह्यं व्यावहारिकम् ॥
अतो यदन्यद्विद्र्युर्धर्मार्थं तदपार्थकम् ॥ ७९ ॥ साक्षिणो यत् स्वभावेन व्यावहारिकं ब्रुवन्ति तब्राह्यम् । यत्तु स्वभावाद्विचलितारुणया धर्मबुद्धया स्त्रीप्रत्ययमाश्रित्य धर्मार्थ युस्तदपार्थकमग्राह्यमित्यर्थः । यद्यन्यथादृष्टस्यार्थस्य वचनं तत् स्वभावतो यत्त्वन्यथा माभूदस्य तपस्विनो मद्वचनेन बांध इत्यनया बुद्धचा तदपार्थकं यथाकेनचिदावेदितं भवति अनेनाह माक्रुष्ट इति । तत्र परेणापद्भुतम् । साक्षिण आहुः । सत्यमाक्रुष्ट न कर्मणा न तु व्यारोषेणेति । तत्राक्रुष्टं इत्येतत्साक्षिणां वचो ग्राह्यम् । न कर्मणेत्येतदुत्तरवादिनानुक्तत्वादपृष्टमुक्तमपि न ग्राह्यम् । ___ व्यावहारिक व्यवहारगतमपगतप्रयोजनमपार्थकम् । अन्ये व्याचक्षते । यदप्रगल्भादिभिः
स्खलितपदमुदाहरन्ति न तावता तदनादेयं किन्तु स्वभाव एषामुपलक्षितव्योऽ२५ नुमानेन । किममी अप्रागल्भ्यात्स्खलन्ति उतासत्याभिधायितयेति । तत्तु प्रागुक्तं न चाक्षरार्थ इत्युपेक्ष्यम् ॥ ७९ ॥
समान्तः साक्षिणः प्राप्तानार्थप्रत्यर्थिसन्निधौ ॥
पाडिवाकोऽनुयुंजीत विधिनाऽनेनं सान्त्वयन् ॥ ८०॥ १ फ-चपलत्वं । २ फ-न्यतयान्यतः । ३ फ-घृतादिनोत्पत्ते, । अग्रे। ४ फ-ता। ५ ण-र-न शङ्कया। ६ फ-चलित । ७ फ-अनुकूलास्त । ८ फ-हेतवः। ९ फ-ग्रहणार्थ । १० फ-कृदिकारात। ११ फ-यद्यथा । १२ फ-तस्य । १३ फ-ताप । १४ फ-आक्रुष्टो नर्मणा । १५ फ-रोषेण । १६ ण-र-य-स्वभावता । १७ फ-आभिधायेति । १८ फ अपेक्षम् । १९ फ-तेन ।
For Private And Personal Use Only