________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः न तर्हि 'यं तु कर्मणी'त्येतदपि शास्त्रादेव नियोगः प्रतिपत्तव्यः । तस्मायं पुरुषं स प्रभुः प्रथमं न्ययुक्तानादौ संसारे प्रथमं वर्तमानापेक्ष्यं नियोक्तृत्वं चास्य सर्वभावेषु दिक्कालनिमित्तकारणत्वात् । ___ अन्ये तु व्याचक्षते । जात्यन्तरापन्नस्यात्मनो न पूर्व जातिसंस्कारापेक्षा अतः स्वभावानुवृत्तिः । यं जातिविशेषं यस्मिन्कर्मणि नियुक्तवान् परवधादौ स सिंहादिजातीय आत्मा संपन्नो मनुष्यत्वे मार्दवमभ्यस्तमपि हित्वा जातिधर्म प्रतिपद्यते । अन्येनानुपदिष्टमपि स्वाभाव्यात्प्रजापतिकृतत्वात् कर्माणि बलवन्ति प्रागभ्यासं जात्यन्तरगतस्य विस्मारयन्तीति प्रदर्शितं भवति । एतदेव विस्तारयति ॥ २८ ॥
हिंस्राहिंस्र मृदुतरे धर्माधर्मादृतानृते ॥
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ २९ ॥ हिंस्रं परप्राणवियोगकरं सर्पसिंहहस्त्यादि । तद्विपरीतमहिंस्रं रुरुपृषतादि । मृदु पेशलमनायासम् । क्रूरं कठिनं परदुःखोत्पादनात्मकम् । अन्यत्प्रसिद्धम् । यदेतद्विशः प्रसिद्धं कर्म जातं ततो यस्य यदेव अदधाद्दत्तवान् कल्पितवान् स प्रजापतिः सर्गे सृ
ष्ट्यादौ पूर्वकर्मानुरूप्यमवेक्ष्य तत्कर्मसंसृष्टः प्राणी स्वयमाविशत् प्रतिपद्यते । भूतकालता १५ न विवक्षिता। आद्यत्वेऽपि जातिधर्मस्यानुपदिष्टस्य स्वयंप्रतिपत्तिदर्शनात् ॥ २९ ॥
यथर्तुलिङ्गान्य॒तवः स्वयमेवर्तुपर्यये ॥
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ ३० ॥ अत्र दृष्टान्तः । अचेतना अपि यथा भावास्तन्मर्यादयैव व्यवस्थितस्वभावाः एवं चेतना अपि पुरुषकृतकर्मसहायेन प्रजापतिना कृतां मर्यादां नातिक्रामन्ति । यस्यां २० जातौ जातास्तदेव कुर्वन्ति नान्यदिच्छन्तोऽपि शकुवन्ति कर्तुम् । ऋतवो वसन्तादयः
स्वलिङ्गानि चिह्नानि पत्रफलकुसुमशीतोष्णवर्षादीनि। पर्यये यस्यौर्यः पर्यायः स्वकार्यावसरस्तस्मिन् स ऋतुस्तं धर्म स्वयमेव प्रतिपद्यते, न पुरुषप्रयत्नमपेक्षते । चूतमञ्जर्यो वसन्ते स्वयमेव पुष्यन्ति न मूले सलिलसेकमपेक्षन्ते । एवं पुरुषकर्माण्यदृष्टानि । नास्ति
स पदार्थो यो न कर्मापेक्षते । तथाहि । वर्षाणा स्वस्वभावो यो वृष्टिप्रदो भवति च । २५ राजदोषाद्राष्ट्रदोषाद्वा कदाचिदवग्रहः तस्मात्कर्मशक्तिरेवानपसार्या । वृत्तानुरोधादसकृदनुग्रहणम् ।
अन्ये तु श्लोकत्रयमप्यन्यथा व्याचक्षते । कर्मशक्तीनां स्वभावनियमोऽनेनोच्यत इत्याहुः । यत्फलं यस्मिन्कर्मण्याहितं प्रजापतिना स कर्मविशेषः पुनःपुनः सृज्यमानोऽनुठीयमानः स्वयं तत्फलं भजते ददातीत्यर्थः । तेन यागः कृतो यदा फलिप्यति न
For Private And Personal Use Only