________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
१९३
चात्यय इत्यन्यथा व्याख्यानयन्ति । कार्यशरीरस्यातिपाते यः कश्चित्साक्षी यत्कार्यमनुष्ठीयमानमतिपतत्युत्तरकालमशक्यानुष्ठानं तत्र साक्षिणां जातिलिङ्गवयःसादृश्यकसंबन्धाभावादिनियमो नास्ति । एतदेवोत्तरेण दर्शयति ॥ ७० ॥
स्त्रियाऽप्यसंभवे कार्य बालेण स्थविरेण वा ॥
शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ ७१ ॥ स्त्रियेति लिङ्गव्यत्यय उक्तः। बालेन स्थविरेण वेति वयोव्यत्ययः । शिष्येणेत्यादिना संबन्धिनः प्रतिप्रसवः । एतच्च प्रदर्शनमेवंविधानां नियमानां व्यभिचाराय । तेन ज्ञातिसादृश्येऽपि नाद्रियेते । सुहृद्वैरिदृष्टदोषादयस्तु नेष्यन्ते । येषां किंचिदसत्याभिधानकरणत्वं दृष्टं नातिव्यापकं ते न प्रतिप्रसूयन्ते । येषां तु बहुव्यापकं क्वचिदेव गुणातिशयं चेति व्यभिचरेत्ततः कचिदेव तत्साक्षिणः । उक्तं च
१० "एकः सहस्राल्लभ्येत न सौहार्दान शात्रवात् । नार्थसंबन्धतो वाऽपि पुरुषोऽनृतमाचरेदिति"।
असंभवेऽन्येषां साक्षिणां स्त्रियाऽपि कार्य । किम् ? साक्ष्यमिति पूर्वश्लोकादनुषज्यते । शिष्येणेति मौखस्रौवसंबन्धप्रदर्शनार्थमेतत् । बन्धुनेति अहार्योत्पत्तिकायानसंबंधप्रतिप्रसवः । सत्यपि संबन्धत्वे यो नातिप्रत्यासन्नः स गृह्यते । तेन भ्रातृव्यमातुलश्वशुर्यादयो न साक्षिणः । तथाविधे हि बन्धुशब्दो रूढः । दासेनेति स्वस्वामिसंबन्ध उपलक्ष्यते । न १५ स्वाम्युपाध्यायो याजकश्च सर्वविध विषये साक्षिणः। दासो गर्भदासो भृतको वैतानिकः। ननु चासामर्थ्याद्वालादयः साक्षित्वे निरस्ताः। न ह्येते साक्ष्यमवधारयितुं शक्नुवन्ति 'बुद्धेरस्थैर्यात्परिपाकादिभि' दोषस्तदापदि प्रतिस्वमानसमञ्जसमिति न ह्यापदि शक्तिरस्याविर्भवति । यो हि ब्रूयात्तेन वा नवौदनः पक्तव्यः सत्याग्नौ तु पक्तव्य इति ताहगे तत्स्यात् । नैष दोष एवमर्थमेवोत्तर श्लोक आरभ्यते ॥ ७१ ॥
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ॥
जानीयादस्थिरां वाचमुसिक्तमनसां तथा ॥ ७२ ॥ अयमस्यार्थः । नेहात्यन्ताप्राप्तनिबंद्धभ्रान्तबुद्धयो बालादयो गृह्यन्ते येनौरभ्योऽर्थ उपदिष्टः स्यात् । किन्तु ये शक्नुवन्त्यवधारयितुं न चातिस्थिरचेतसस्तेभ्यः अनुज्ञायन्ते तेषां वचनमनुमान परीक्ष्यम् । यदि संबद्धं वदन्ति न च खलन्ति न शङ्कयमानदोषेण केन- २५ चित्संगतास्ततः प्रमाणम् । तदाह तेषां मृषा वदतामस्थिरां वाचं जानीयात् । एतदुक्तं भवति । वाचोऽस्थैर्येण मृषात्वं निश्चिनुयात् । तत्र वाचोऽस्थैर्य पदानामितरेतरमसंगतिः ।
१फ-नापि । २ ण-र-गुणातिशयवति शयव्यभिचारः ते क्वचिदेव न साक्षिणः । ३ फ-निरुद्ध । ४ फ-अनारभ्योर्थ । ५ फ-तदा । ६ फ-तत्र । ७फ-माने । ८ फ-वाचो स्थैर्य वचनानामितरेतरासंगतिः ।
For Private And Personal Use Only