________________
Shri Mahavir Jain Aradhana Kendra
१९२
५
www.kobatirth.org
०
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ॥ शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥ ६९ ॥
यत्र पुमांसावर्थिप्रत्यर्थिनौ तत्र स्त्रीणां साक्ष्यं नास्ति । यत्र तु स्त्रिया सह पुंस
कार्य स्त्रीणामेव चेतरेतरं स्वल्पं तत्र भवन्त्येव स्त्रियः साक्षिण्यः । न चायं नियमः स्त्रीणां स्त्रिय एव साक्ष्यं कुर्युर्न पुमांसः । केवलं पुंविषये व्यवहारे क्वचिदेव स्त्रीणां साक्ष्यं यतोऽस्थिरत्वादिति हेतुरुपात्तः । भवन्ति काश्चन स्त्रियो ब्रह्मवादिन्य इव सत्यवादिन्यः स्थिरबुद्धयश्च ।
द्विजानां सदृशा द्विजाः यः प्रमाणतरो द्विजः स विसदृशं शङ्कयमानप्रमाणभावमपि दिशन्साक्ष्ये न श्रद्धेयवचनो भवति । यतस्तथाभूतेन प्रमाणभूत एव द्रष्टव्यः । १० स हि तस्य सदृशः सदृशानां हि समानं देशः स्थानमितरेतरकार्यज्ञत्वं च संभाव्यते । इतरस्य तु तत्प्रदेशसन्निधिर्यत्नेन साध्यः सदृशत्वौचित्यात्सिद्ध एव । एवं हीनस्य हीनगुणोऽपि सदृशाग्रहीतव्यो न तूत्कृष्टगुणो न ग्रहीतव्यः । सादृश्यं जात्या शिल्पादिना वा गुणेन क्रियया वा श्रुताध्ययनादिकया समानशीलतया च । एतच्च नातिमहति कार्ये द्रष्टव्यम् । न हि हीनगुणेषु प्रत्ययितता निश्चीयते । अन्त्यानां चण्डालश्वपचा१९ दीनां तादृशा एवान्त्ययोनयः । अन्ते भवा अन्त्याः । सा योनिरुत्पत्तिकारणं येषामिति विग्रहः । प्रदर्शनं चैतत् । ये समाना जातिशिल्पर्शालादिभिस्तेषामिहानुक्तानामपि वणिक्कारुकुशीलवादीनां हेतोः समानत्वात् ॥ ६९ ॥
[ अष्टमः
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् || अन्तर्वेश्मन्यरण्ये वा शरीस्यापि चात्यये ॥ ७० ॥
अन्तर्वेश्मनि यत्कार्यमतर्कितोपनतं वाग्दण्डपारुष्यसंग्रहस्तेय साहसादिरूपमरण्ये वा तादृशमेव । शरीरे च पीड्यमाने तत्काले दस्युभिरन्यैर्वा यतः कुतश्चिद्गृहीतं यो वा धननिमित्तं प्रतिभूत्वेन स्थापितो न च साक्षिणामेव सर्वो राजपुरुषादिकं न चोपद्रवंति 1 रहसि चोक्तो वाऽर्थमाददते अप्रकाशं तादृशे विषये यः कश्चिदनुभावी स साक्षित्वेन ग्रहीतव्यः । तर्हि यावता कालेन यथोक्तलक्षणाः साक्षिणो लभ्यते तावंतं कालं न प्रति२५ पालयन्ति । अनुभावी साक्षाद्रष्टा यः कश्चिदिति न जातिनियमः । सर्वेशं च तदा नास्तीत्याह । अन्तर्वेश्मनीति विरलननोपलक्षणार्थं । तेन शून्यदेवतायतनादीन्यपि विरलजनानि गृह्यन्ते । तथा चारण्यग्रहणमस्यैवार्थस्य प्रदर्शनार्थम् । अन्ये तु शरीरस्यापि
१-ख-ड-क्ष-युवतिविषये । २-र-ण-ळ - कार्यज्ञता । ३ फ- कुणिकार। सादृश्यं इति युक्तः पाठः ।
For Private And Personal Use Only