________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
यःस्त्वध्ययनतत्परः स इह गृह्यते । अथवा श्रोत्रियत्वं कर्मानुष्ठानोपलक्षणार्थम् । तेनानुष्ठानपरस्य तद्विरोधतया प्रतिषेधः । लिङ्गस्थो ब्रह्मचारी । परिव्राजकपाखण्डलिङ्गधारिणस्तु कुशास्त्रवर्तित्वादेवाप्राप्ताः । सङ्गेभ्यो विनिर्गता वेदसंन्यासिनो गृहस्थाः । सङ्गो लालसंतया विषयोपभोगो दृष्टार्थकर्मारम्भा वा ॥ ६६ ॥
१९१
1
नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् ॥ न वृद्धो न शिशुर्नैको नान्त्यो न विकलेंद्रियः ॥ ६७ ॥ अध्यधीन शब्दोऽत्यन्तपरतंत्रगर्भदासादौ रूढ्या वर्तते । अन्ये तु तुल्यसंहितत्वादध्याधीन इति पठन्ति । अध्याधीनो बन्धकीकृतो वक्तव्योऽनुशास्यः शिष्यपुत्रादिराचार्याधीनत्वात् । अथवा कुष्ठादिना कुत्सितकायः । दस्युः भृतिदासः वैतनिकः ' स ह्यपदासयति ' कर्माणीति नैरुक्ते निरुक्तः । तस्य च दिवसभृतत्वान्नात्यन्तपारतन्त्र्य- १० मस्तीति पृथगुपदेशः क्रियते । कर्मजीवनत्वापत्तौ तथाविधानां जीविकोच्छेदः लघुवृत्तित्वाच्च लोभादिसंभवेनाप्रत्ययितताऽपि । चौरस्य तु शब्दान्तरोपादानान्न दस्युग्रहणेन ग्रहणम् । कठिणत्दृदयो वा दस्युः क्रूरचेष्टैः । विकर्मकृच्छास्त्रविरुद्धं यः कर्म करोति । यथा ब्राह्मणः क्षत्रियवृत्तिं वैश्यो वेत्यादि । वृद्धो वयः परिणामादसंस्मृतिः । शिशुर्बालोऽप्राप्तव्यवहारः । एवं त्र्यवरग्रहणेनैकस्याप्राप्तेः प्रतिषेधो द्वयोः कस्यचिदवस्थायां सभ्यनुज्ञा- १५ नार्थः । यथा त्रिहस्ताचारोपत्रे यद्यपि तत्र तृतीयलेखको भवति तथापि लेखनमात्रस्य व्यापारो न साक्षित्व इति कस्यचिदियमाशङ्का स्यात् । अन्यो वर्षरचण्डालादिः । स्वधर्मादन्यत्रं शूद्रयोनित्वेन प्राप्तस्य प्रतिषेधः । विकलेन्द्रियोऽन्धवधिरादिः शरीरपीडयोपलब्धिर्विकलत्वाच्च ॥ ६७ ॥
नार्त्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ॥
For Private And Personal Use Only
२०
न श्रमार्त्तो न कामार्त्तो न क्रुद्धां नापि तस्करः ॥ ६८ ॥ आर्तो बन्धुधनादिनाशेन । मत्तो मद्यमदक्षीत्रः । अपस्मारगृहीत उन्मत्तः पिशाचकी । क्षुत्तृष्णोपपीडतो बुभुक्षापिपासाभ्यां व्यथितः । श्रमः कायचेष्टाधिक्येन दूराध्वगमनयुद्धादिनोत्पन्नस्तेनार्तः पीडितः । कामः स्त्रीसङ्गाभिलाषस्तेनाऽऽतॊ विप्रलंभोऽत्यन्तसंयोगो द्वावपि तावत्प्रत्ययौ वित्तोपलवात्तत्साधने च विप्रलंभाशङ्कया च । २५ क्रुद्धोऽन्यस्मिन्नपि बहुतरक्रोधः । स हि क्रोधेन व्याप्तचित्तत्वान्न भवति नाप्यनुभूतं स्मरति । तस्करचौरः । यद्यप्यसौ विकर्मकृत्तथाऽपि भेदोपादान गोबलीवर्दन्यायो द्रष्टव्यः ॥ ६८ ॥
१ फ- स्वाध्यायन । २ र-ळ- अभ्यासता; ३-ख-ड-क्ष-विषयोपभोगा; प्रियोपोगात् ४ स-ड-क्षर-ण-ळ- अध्यायतो । ५ - ख-ड-क्ष- अपादासयति । ६ ण-कूटचष्टा । 1 ७ ख-ड-क्ष- अन्यत्रा योनित्वात । ८ ख-ड-क्ष-उपलब्ध । ९ ससाधने ।