________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[अष्टमः
नार्थसंबन्धिनो नाता न सहाया न वैरिणः॥ न दृष्टदोषाः कर्चव्या न व्याध्यार्ता न दूषिताः ॥६५॥
तानीमानि संभाव्यमानमिथ्याभिधानकरणत्वेन पठ्यन्ते । तत्रार्थसंबन्धिन उत्त. मर्णाधमर्णाद्या उत्तमर्णा ह्यधमर्णवचनेन परानीयमानास्तदानीमेव रोषावेशवशिताः स्तंमयन्ति। धनं प्रत्यादातुमधमर्णम् अतोऽ तौ सन्निहितधनत्वाच्चित्तमनुवर्तमानः शक्यते । तस्मादसौ न साक्षी । उत्तमणेाऽपि निर्धनेऽधमणे व्यवहारजयाच्च धनप्राप्तौ मह्यमयं प्रतिदास्यतीत्यनया बुद्धया कदाचित्तत्पक्षानुगुणं वक्तीति सोऽप्यसाक्षी ।
अथवाऽर्थः प्रयोजनं यस्य साक्षिणो विवादिम्यां किंचित्प्रयोजनं साध्यं तेन वा तयोः स उपकारगन्धान्न साक्षी । यो वा व्यवहारगतेनार्थेन समानफल इत्येवं१० प्रकारार्थसंबन्धिनः । आप्ता मित्रवान्धविकया कार्याभ्यन्तराः पितृव्यमातुलादयः ।
सहायाः प्रतिभूप्रभृतयो । वैरिणः प्रसिद्धाः । दृष्टदोपा अन्यत्र कृतकौटसाक्ष्या अन्यद्वा प्रतिषिद्धमाचरितवन्तः । व्याध्यार्ता रोगपीडिताः । न पुनरीषद्रोगिण इत्यार्त्तग्रहणं पीडितस्य हि क्रोधविस्मृत्यादयो मिथ्यावचने संभाव्यन्ते । दूषिताः पातकिनोऽभ्यस्तोपपात.
काश्च । दृष्टदोषग्रहणं तु तेषामेव कृतनिग्रहाणां पग्रिहार्थम् । ते हि राजभिवृत्तिदण्ड १५ ग्राहितविनयत्वान्न संप्रति दूषिता भवन्ति ॥ ६५ ॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ॥ न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ६६ ॥
त्वं मे साक्षी भविष्यसीति व्यवहारकुँता धनविसर्गादिकाले साक्षित्वे नृरति - ध्येषितव्यः । तस्य हि साक्ष्यं ददतः पक्षपातमाशङ्करन् । प्रभुत्वाद्वा ददतोऽन्यतरस्य २० कार्यनाशः । न च साक्षिधर्मेण प्रष्टुं युज्यते । तद्देशवासी च यद्यपि लेखादिना संवादयेत्तथाऽपि साक्षिधर्म सर्व न कुर्यादिति तद्देशवासिनो राज्ञः समानकरणप्रतिषेधः।
कारुकादीनां स्वकार्योपरोधशङ्कया संगत्या च ते जीवन्ति स्वभावश्चैष जानपदानां यत्स्वयं निश्चितवन्तोऽपि जीवामहे वयमिति जिताः साक्षिकादिभ्यो रुष्यन्ति।
ततश्च सावलौकिकी संगतिः कारुकादीनामुच्छिद्यते । किं च प्रकृतिपरिलघुत्वात्तेषां २५ वृत्तयश्चलयितुमपि शक्यन्ते । तथा च पक्षपातं भजेरन् । श्रोत्रियस्य त साक्षित्वे कर्तव्यता
प्रतिषिध्यते राजवन्न पुनरप्रत्ययितता । न हि श्रोत्रियत्वं नामाण्यं विहन्ति जनयत्येव विशेषतः । न हि श्रोत्रियत्वं विसंवादहेतुतयोपलब्धमेवमुत्तरत्राणि । कारुकाः शिल्पोपजीविनः सूपकारायस्कारादयः। कुशीलवाः नटनर्तकगायनाद्याः । श्रोत्रियो वेदपाठको
१ फ-बान्धयतया र-ण-ड-राजाभिवृतदण्डा; फ-ख -ड-क्ष-राजनिभृतदण्डा । २ र-ळ-व्यवहारिष्यतत्वेन प्रयोगादि काले राजा साक्षिावेन ताध्योषितव्यः । ३ र-ळ-प्रयुज्यते।।
For Private And Personal Use Only