________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः ।
५८९ ब्राह्मणं पृच्छेदिति” साक्षिप्रश्नो भविष्यति । योनिशब्दः प्रत्येकमभिसंबध्यते । क्षत्रयोनिरुत्पत्तिः कारणमस्यासौ क्षत्रयोनिः । क्षत्रियजातीय इत्यर्थः । क्षत्राद्वा योनिर्जन्मास्यति पञ्चमीति योगविभागात्समासोऽप्युक्तः । अर्थिना यदोक्तं भवत्येते मम साक्षिणः सदा साक्षि कर्मणि योग्या भवन्ति । ये तु स्वयमागत्य साक्ष्यं ददति न ते साक्षिणः । अनापद्यापत्साक्ष्यन्तराभाव इति केचित् तदयुक्तम् । विसंवादकत्वमसाक्षित्वे कारणम् । तत्संवादका- ५ न्तराभावेनापैति न वयं ब्रूमः प्रतिषिद्धसाक्षिभावाविद्यमानानृताभिधानहेतवोऽर्थसंबंध्यादयो वाऽस्यामवस्थायां प्रतिप्रसूयन्ते । किं तर्हि येषां कदाचिदाहूयमानानां धर्मविरोधो भवति श्रोत्रियादीनां तेषामविद्यमानेष्वन्येष्वनुभूतार्थानामिदं प्रत्यनुज्ञानं न पुनरनृतानाम् ।। ६३ ।।
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ॥
सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ ६४ ॥ आप्ता अविसंवादका यथादृष्टार्थवादिनः येषां लोको विप्रलम्भकत्त्वं न संभावयति धर्मानुष्ठानपरा ये ख्याताः । सर्वधर्मविदः श्रौतं स्मार्तमाचारनिरूढं च सर्व धर्ममिह नरकः फलमिह स्वर्ग इत्येवं निरवशेषं जानन्ति ते ह्यनृताभिधाने नरकं पश्यन्तो बिभ्यति । अलुब्धा उदारसत्वा न स्वल्पं धनं बहु मन्यन्ते । एकैकस्य समस्तानि सर्वाणि विशेषणानि । साक्षिक्रियायां गुणभूतत्वाद्गुणे च साहित्यस्य विवक्षितत्वात् । सर्वेषु वर्णेविति १५ सर्वकार्येष्वित्यर्थः । न जातिनियमोऽस्तीत्युक्तं भवति । यत्पुनातिव्यवस्थावचनं तदुपरिष्टावक्ष्यामः । तदेतदुक्तं भवति । सर्वैः कार्यिभिः सर्वे वर्णा यथासंभवं साक्षिणः कर्तव्याः । कार्येषु ऋणादानादिषु । यथोक्तलक्षणाः । विपरीतांस्तु वर्जयेत । यद्यपि विशिष्टप्वभिहितेषु तद्विपरीतानां प्रसङ्ग एव नास्ति तथापि लौकिकोऽयं पर्यदासः । प्रायेण हि लौकिका अन्यविषयेऽन्ये तद्विपरीतं निषेधयन्ति । तथा च भवन्ति वक्तारः २० क्रिया हि द्रव्यं विनयति नाद्रव्यमिति । किंचाविसंवादकमिह प्रधानं साक्षिलक्षणं तच्च न विधिमुखेन शक्यावसानम् । किन्तु विसंवादकरणाभावमुखेन । न ह्यविसंवादकत्वं प्रत्यक्षदृश्यं ताद्ध यथार्थाभिधानम् । श्रोत्रग्राह्ये च वस्तुनि कुतः प्रत्यक्षो यथार्थनिश्चयः। प्रत्यक्षत्वे हि नैव साक्ष्यवगमोऽन्विष्यते । न च सर्वत्र परोक्षे वस्तुनि शब्दावगम्ये प्रमाणान्तरसंवादसंभवः । तस्माद्यानि भूयस्त्वेन मिथ्याभिधानकरणतया दृष्टानि न भावनिश्चयेनाविसंवादक- २५ त्वमनुमीयते अतस्तत्प्रदर्शनार्थोऽयमुपक्रमो विपरीतांस्तु वर्जयेदिति ॥ ६४ ॥
१फ-क्षत्रियो योनि: ॥ ख-र-व-ळ-ब्राह्माणोज्त्र नापात्रः । २ र--ळ-वदन्ति । ३ र-णल-क्ष-ड-ख-तु । ४ ख-ड-ग-त्राव्यन्यासः । ५ड-क्ष-अन्य विषये त्यत विपरीत । -4ळ-साक्षावगा । -तद।।
For Private And Personal Use Only