________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[अष्टमः
पृष्टोऽपव्ययमानस्तु कृतावस्यो धनैषिणां ॥
ध्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसन्निधौ ॥ ११॥ यः कृतावस्थ आहूतोऽभियुक्तो गृहीतप्रतिभूश्च राजसकाशे प्राडिवाकेनान्यैर्वी पृच्छ्यते किमस्मै धारयसि नेति पृष्ठः सन्नपव्ययतेऽपहृते ढुवानो धनैषिणा स्वधनं पूर्वप्रयुक्तमात्मनः साधयितुमिच्छता साक्षिभिर्भाव्यो विप्रतिपन्नः प्रतिपादयितव्यः । त्र्यवरैस्त्रय अवरे येषां तैस्त्र्यवरैः । अवरमपचयातिशयमाह। यद्यत्यन्तं न्यूनास्तदा त्रयः स्युः । अन्यथा त्रिभ्य ऊर्ध्वम् । नृपब्राह्मणसंन्निधाविति । ननु च तेषामेव यैायः प्रारब्धस्तत्र तत्संनिधान एव साक्षिप्रश्नः प्राप्तः । किमनेन नृपब्राह्मणसंनिधाविति । नैवं प्रमाणपुरुषप्रेषणेनापि साक्षिप्रश्न उपपद्यत इति । साक्षात्प्रष्टव्य इति पुनर्वचनम्॥६॥
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः॥
तादृशान्संप्रवक्ष्यामि यथा वाच्यमृतं च तैः ॥ ६२॥ साक्षिलक्षणोपन्यासः श्लोकः । यादृशाः साक्षिणो यज्जातीया यद्गुणयुक्ताश्च धनिभिरुत्तमर्व्यवहारेषु धनप्रयोगादिषु कर्तव्यास्तादृशान्वक्ष्यमाणेन कथयिष्यामि । यथा च वाच्यं वक्तव्यं पृष्टैः सद्भिस्तैः पूर्वाह्न इत्यादि तमपि प्रकारं वक्ष्यामीति ॥ ६२ ॥
गृहिणः पुत्रिणो मौलाः क्षत्रविट्शद्रयोनयः॥ अर्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि ॥ ६३ ॥
कृतदारपरिग्रहा गृहिणः गृहशब्दो दारेषु वर्तते । ते हि स्वकलत्रपरिभवभयान्न कूटमाचरन्ति । आत्मनि केचिन्निरपेक्षा अभिभवन्ति । अन्यदेशान्तरगमनेनात्मानं रक्षयिष्याम
इहैव च क्वचिद्गुप्ता भविष्यामो धनं मित्रं वाऽर्जयाम इत्यनया बुध्द्या अनृतमपि वदन्ति । २. कुटुम्बिनस्तु स्वकुटुंबभयात्व वाऽत्मानं न परिरक्षिष्याम इति दूरं कृत्वा कुटुंबस्य सापेक्षतया
राजदण्डभयान्नान्यथा प्रवर्तन्ते । पुत्रिण इति पुत्रस्नेहात्पुत्रिणः। अपुत्रदारश्च साक्षिप्रश्नकाले साध्वाचारोऽपि कदाचिन्न संनिहितो भवति । स हि नैकस्मिन् देशे आस्थानवान् भवति । एवं मौला अपि व्याख्येयाः । मौला जानपदास्तद्देशाभिजनास्ते हि स्वजनज्ञाति
मध्ये पापभीरुतया न मिथ्या वदन्ति । मूलं प्रतिष्ठा । सा येषामस्ति ते मौलाः । अर्थकथन२५ मेतत् । तद्धितस्तु भावार्थ एव कर्तव्यः। यो हि यत्र भावः सोऽपि तस्यास्तीत्यविरुद्धम् ।
क्षत्रविदशद्रयोनयः। न ब्राह्मणः । सर्वदा ह्यस्याध्ययनाध्यापने विहिते । अन्वहं वाऽग्नि होत्रहोमस्तत्र दूरस्थे राजनि धर्मोपरोधोऽस्य माभूदित्यसौ न कर्तव्यतयोपादीयते। यदृच्छयाऽवगतार्थस्तु साक्ष्यन्तराभावे गरीयसि कार्ये मुख्यतमः स साक्षी । तथा च " ब्रूहीति १ ख ड-धनैषिणाः। २ खडक्ष-त्रिवरैः । ३रणळ-ब्राह्मणोऽत्र नोपात्तः ।
For Private And Personal Use Only