________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
तृन्नन्तमेव । तत्रेदमिति द्वितीयान्तं युज्यते । " खलर्थतनामिति" ( व्या. सू. । २।३।६९) षष्ठीनिषेधात् । हीनं तमिति द्वितीयान्तः पाठः । इतिशब्दः प्रकारार्थो द्रष्टव्यः । एभिरुक्तैः प्रकारैरन्यैश्चैवंविधैनिं तन्निर्दिशेत् । यदा तु वाक्यार्थपरामर्शः तदा हीनोऽसाविति पाठः । वाक्यार्थस्य कर्मत्वाद्वितीयाया अभावः । एते पराजयहेतवः । न त्वाकारेङ्गितादिवद्वयभिचारणाः । यो हि पुनः पुनर्विचारावसरे न सन्निधीयते संनिहितो नोत्तरं प्रतिवक्ति ५. न तत्र निश्चितमिदं भवति । नास्य जयहेतुरस्तीति । यदि च सर्वदैवानुत्तरवादिनं न पराजयेद्राजा ततो व्यवस्थाभङ्ग आपद्यते । पौर्वापानवबाधस्त्विगितादिवद्दष्टव्यः । यः सर्वकालं वाग्मी प्रगल्भं प्रतिपत्तिमांस्तस्येगितादयोऽन्यथाभवंतः पराजयहेतौ प्रमाणान्तरेणानिश्चितेऽपि लिङ्गदर्शनस्थानीया उपोद्दलका भवन्ति ।। ५८ ॥ .
अभियोक्ता न चेयाध्यो दण्ड्यश्च धर्मतः ॥
न चेत्रिपक्षात्मब्रूयाद्धर्म प्रति पराजितः ॥ ५९॥ अभियोक्ताऽर्थी राज्ञान्तिकं च पुरुषमाहूय यदि व्यवहारपदं न कथयति तदा निष्प्रयोजनाबध्यो दण्ड्यश्च । दण्डबन्धने दण्डपरिमाणे च गुणवत्ता प्रत्यर्थिन आव्हानेन च हानिमपेक्ष्य कल्पनीयानि अतस्तदहरेवार्थिना विवदितव्यम् । प्रत्यर्थी तु न चेत्रिपक्षायादित्यर्थस्तदा नासौ दण्ड्यो बन्धयितव्यो वा । किं तीयता कालेनोत्तरे १५. सत्यपराजित एव । धर्म प्रति धर्मत एवायं पराजयो न छलमित्यर्थः । त्रिपक्षादिति पात्रादिषु द्रष्टव्यस्तेनेकाराभावः । अर्थतत्त्वमस्य लोकस्यास्माभिः प्राङ्गिरूपितम् ॥ ५९॥
यो यावन्नि[वीतार्थं मिथ्या यावति वा वदेत् ॥
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ ६० ॥ येन पञ्चसहस्राणि दत्तानीति प्रमाणान्तरान्निश्चितं लेख्यादौ तु करणे देशसमारोपितानि २० प्रमाणान्तरं संवत्सराख्यमिति निश्चित्येदमपश्यत्केवलेन लेख्यप्रमाणेन सर्वत्र प्रवर्तमानछलव्यवहारीति द्विगुणं दण्ड्यम् । यस्य तु विस्मृत्याऽप्यन्यथाप्रवृत्तिराशङ्कयते तस्य दशकं शतम् । एवमितरस्यापि । न तु सर्वापह्नवे दशभाग एकदेशापहवे द्विगुणमिति । किन्तु शाठ्यादन्यथाप्रतिपद्यमानौ द्विगुणं दण्ड्यौ । विस्मृतिदारिद्र्याभ्यां दण्डमुत्तरम् । यो यावन्तमर्थमप वीतापमानीतेऽधमर्णो मिथ्या याचति विपरीतं धनं वदेदुत्तमर्णः तावुत्त- २९ मर्णाधमर्णावधर्मज्ञौ द्विगुणं दमम् । तदित्यपस्यमानधनपरामर्शः । यावदपद्भुतं ततो द्विगुणं दमो दण्डः । अधर्मज्ञग्रहणाच्च लिङ्गानिश्चितछलविषयोऽयं दण्ड इत्युक्तम् ॥ ६ ॥
१र---राजपुरुषं ।
For Private And Personal Use Only