________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८१
मेधातिथिमाष्यसमलंकृता।
[ अष्टमः
"सुनिश्चितबलाधानः पूर्वपक्षी भवेत्सदा। दशाहं द्वाशाहं वा स्वपक्षं परिशोधयेत्” इति ॥ तथेदमपरम् ( या. व. व्य.७ ) “ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्।" ___या तु संवत्सरपरीक्षा सा मूलासंभवादप्रमाणम् । न हि व्यवहारस्मृतावष्टकादिवद्वेदमूलता शक्यते वक्तुम् । अकार्यरूपत्वादर्थस्य प्रमाणान्तरविषयत्वे च तदसंभवः ५ प्रतिपादितः । एषाऽपि त्रिपक्षोपेक्षा न सर्वत्र । यत उक्तम् ( या. व. व्य. १५)
" साहसस्तेयपारुष्यगाभिशापात्यये स्त्रियाम् । ___ विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥” इति ।
साहसादौ हि चिरमुपेक्ष्यमाणेऽपरमपराध्नुयात् । अतः सद्यो विवादो विधीयते । १० न चात्र स्मृत्यादयोऽनुक्तहेतवः संभवन्ति । साहसादिकारण हि तदानीमेव राजानं
वेदयेत् । तीव्रसंवेगता हि तत्र भवति । वस्त्राद्यपहारेण तदुपेक्षायां नाशाशङ्खा भवति । साक्षिणस्तत्र यदृच्छया संनिहिता अपि भवन्ति । ते हि देशान्तरं गता नामजात्यादिभिर्न विज्ञायन्ते । ततः स्वाभाविकप्रमाणाभावः ।
किंच ऋणादानादिषु कदाचिदितरेतरं संदधते । न तत्र राज्ञो हस्तप्रक्षेपः। क्रमेण १५ च संशुद्धौ स्मृतिरुपयुज्यते तदा कियहत्तमिति । साहसकारी तु राज्ञाऽवश्यं निग्रहीतव्य
इतरेण संधीयमानोऽपि । तस्मादृणादिषु कालहरणं साहसादिषु सद्य इति स्थितम् । तदुक्तं " गहनत्वाद्विवादानामसामर्थ्यात्स्मतेरपि । ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया"॥ यदा संकुलः पूर्वपक्षो भवति तदा गहनत्वान्न शक्यते ग्रहीतुमनाकुलो विलुप्तक्रमोऽपि
गृहीतः प्रतिवचनकाले महत्वान्न शक्यते सर्वेण स्मर्तुमिति स्मृत्यन्तरस्यार्थः । उक्तं २० च न विभावयेत् । साध्यं वस्तु निर्दिश्य न साधयति साधनस्याभावात् । विपक्षे
वा भावात् । न च पूर्वापरं विद्यात् उक्तमेतत् तस्मादर्थाद्वयवहारवस्तुनः स हीयते पराजितो भवतीत्यर्थः ॥ १७ ॥
ज्ञातारः सति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः॥
धर्मस्थः कारणैरेतहीनं तमिति निर्दिशेत् ॥ ५८ ॥ २५ ज्ञातारः साक्षिणः पुरुषा मम सतीत्युक्त्त्वा यदोच्यते कथ्यतामिति तदा तूंष्णकि
आस्ते । न तान्देशनामजातिभिर्विशेषणैः कथयति तदा एतैः प्रत्यकें पूर्वमुक्तैः कारणैरिह हीनोऽसौ व्यवहाराष्ट इति । धर्मस्थो धर्माधिकरणस्थः प्राडिवाको निदेशनिश्चितं ब्रूयाज्जितोऽयमिति। यथैव विपक्षबाधकं प्रमाणवृत्या पराजय एवं स्वपक्षे साधनाभावादपि। अभावनिश्चयश्च पुनः पुनरवसरेऽनुपन्यासात्कारणान्तरस्य चानुपन्यासेऽभावादिति । ज्ञातार इति
१-य-प-ख-ड-श-फ-अपसप्नुय्यत् । २-राजानं वेदवेत् । ३-ख-ड-श-फ-अपहाणेति समथित पाठ। ४-य-र-ण-ल-महनत्वद्विवादात्र । २-ख-ड-क्ष-सन्ति झातर । ३-मपि
४---ळ-तूष्णीकामास्ते ।
५-विशेष
६-व्यवहारदृष्ट इति ।
For Private And Personal Use Only