________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
५८१
स्मरणात्तत्र जातस्तत्र भवस्तत आगतस्तमभिप्रस्थितः शेष इति चैतस्य लक्षणविकारोमयरूपत्वादन्येष्वप्यर्थेषु प्रतिपदमनुपातेषु तद्धितस्मरणान्नास्त्युदीच्यो नाम य उदीच्यशब्देन निव]त । ततश्च पुरुषमात्रेणैतत्कर्तव्यमित्यापतति । देशसमाख्याया नियतनिमित्तत्वाभावऽनियामकत्वात् । अथैवं वाक्यमनुमीयेत । उदीच्यां जातेन तद्देशवासिना वा तदपि व्यभिचारितवतोऽपि नान्यत्र करोति तन्निवास्यप्यन्यत्र जातो न करोत्येव । अथो- ५ दम्देशाभिजनस्तन्निवाप्ती चेत्यनित्यत्वादभिजननिवासयोस्तदपि न युक्तमेव । न हि:जातिगुणगोत्राणीवाभिजननिवासौ नित्यौ । तस्मान्नित्यस्य न कस्यचिदनुष्ठातणामवछेदकस्यानुपपत्तेः । सर्वेविषया धर्माः । न देशधर्मा नाम केचन सन्ति । अनेनैव न्यायेन कुलधर्मा अपि । कथं तर्हि देशधर्माः कुलधर्मा' इति च स्मृतिकारैर्भेदेन व्यपदिश्यन्ते । उक्तं दृष्टार्था नियता व्यवस्था । तत्र धर्मस्तस्य च नियम उपपद्यत इति उक्तम् । कुलं च गोत्रकदेशः । १० यस्तु कृत्स्नगोत्रधर्मो यथा न वासिष्ठा वैश्वामित्रमवधीरिति स नित्यत्वाद्गोत्रव्यपदेशस्य तान्यस्येति विरम्यते ॥ ४७ ॥
अधमार्थसित्ध्यर्थमुत्तमर्णेन चोदितः ॥
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ४८ ॥ यत्सर्वेषु व्यवहारपदेषु साधारणं तदुक्तम् । विशेषविवक्षायामिदमाह । सोपचय १५ कालान्तरे दास्यामीति यो धनमन्यस्माद्गुण्हाति सोऽधमर्णः । यस्तु सोपचयं प्रत्यादास्यामीति प्रयुङ्क्ते स उत्तमर्णः। सम्बन्धिशब्दावेतौ । अघमर्णस्यार्थः । अर्थों धनं प्रकरणाद्यदेवोत्तमाय देयं तदेवोच्यते। तस्य सिद्धिरुत्तमर्ण प्रतिनिर्यणं । द्वितीयोऽर्थशब्दः प्रयोजनवचनः । अयं समुदायार्थः । उत्तमर्णेन यदा राना चोदितो भवत्यधमणेन यो गृहीतोऽर्थः स मे सिद्धयतु दापयतु भवान् राजा त्वधमत्तदा दापयेद्धनिकस्यार्थम् । २० धनमस्यास्तीति धनिकः । उत्तमर्ण एव च प्रसिद्धया धनिक उच्यते । दापयेदिति संबन्धाच्चतुर्थी प्राप्ता । सा त्वपूर्णत्वात्संप्रदानभावस्य न कृता । यथा घ्नतः पृष्ठं ददाति । रजकस्य वस्त्रं ददातीति । न ह्यत्र मुख्यो ददात्यर्थः । इहाप्युभयोः सत्त्वस्य भावादुर्भयोः स्वत्त्वाभीवादपरिपूर्णो ददातीत्यर्थः । किमुत्तमर्णवचनादेवासी दापयितव्यो नेत्याह । विभावितमिति । यदा निश्चितेन प्रमाणेन धारयतीति प्रतिपद्यते । अथवा २५ विभावितः स्वयं प्रतिपन्नो यतो विप्रतिपन्नस्य वक्ष्यति । अपन्हवेऽधमर्णस्येति । कथं पुनः स्वयं प्रतिपन्नो विभावित इत्युच्यते । नैष दोषः । विस्मरणे स्वहस्तलेख्यादिना स्वयं प्रतिपन्नश्च भवति । विभावितश्चाप्रतिपन्नश्च जानानोऽपि मिथ्याप्रतिपन्नः ॥ १८ ॥
१ य-र-व-ल-लक्षमणाविःकरोति भयरूपत्वात् । २ य-र-ळ-व-तद्देशमाख्याया। ३ ख-ड-क्षचतुर्थी । यत, कासात्वपरिपूर्णत्वात्संप्रदानभावस्य। ४ ख-ड-क्ष-उभयोश्वाभावात्। ५ ख-ड-क्ष-प्रतिपत्तिः
For Private And Personal Use Only