________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
चौरात्हृतम्' इत्यन्यस्मिंन्पाठे चौरैः समात्डतामिति विगृह्य साधनं कृतेति समासः । पाठान्तरे चौरत्दृतमिति तृतीयेति योगविभागात्पूर्ववद्वा समासः । अयं त्वत्रार्थो यच्चौरैर्हतमशक्यप्रत्यानयनं तद्राज्ञा स्वकोशाद्दातव्यम् ।
१७७
उत्तरश्लोकार्ध एवं योजनीयः। राजा तदुपयुञ्जान इति । अनेकार्थत्वाद्धातूनामुपपूर्वो युजिर्लक्षणया वाऽप्रतिपादन एव द्रष्टव्यः । यो ह्यन्यस्मै प्राप्तकालं धनं न ददाति स्वप्रयोजनेषु विनियुङ्क्ते तेनं तदीयमेव तदुपयुक्तं भवतीति युक्तमुच्यते । राजा तदुपयुजनश्चैौरस्याप्नोति किल्बिषं पापम् ॥ ४१ ॥
जातिजानपदान्धर्मान् श्रेणीधर्माच धर्मवित् ॥
समीक्ष्य कुलधर्माश्च स्वधर्मे प्रतिपादयेत् ॥ ४२ ॥
1
कुरुकॉपिशकाश्मीरादिदेशो नियतावधिः जनपदम् । तत्र भवा धर्मा जानपदाः । १० किंच तत्र भवन्ति ये तद्देशव्यपदेशैरनुष्ठीयते । अथवा तन्निवासिनो जनास्तावत् मंचाः क्रोशन्ति' इत्यत्र जनपदशब्देनाभिधीयन्ते । तेषामनुष्ठेया जानपदाः । तस्येदमिति तद्धितः । जातेर्जानपदा जातिजानपदा इति षष्ठीसमासः । जातिमात्रविषया देशधर्मा राज्ञा परिपालनीयाः । समीक्ष्य विचार्य किमाम्नायैर्विरुद्धा अथ न तथा पीडाकराः कस्यचिदुत न एवं विचार्य येऽविरुद्धास्तान्प्रतिपादयेदनुष्ठापयेदित्यर्थः । तथा च वक्ष्यति ११ " सद्भिराचरितं यत्स्यात् " इति, अथवा जातयश्च ते जानपदाश्चेति विशेषणसमासः । जातिशब्देन च नित्यत्वं लक्ष्यते । प्रशंसामात्रं चैतत् । देशधर्मा अपि शास्त्राविरुद्धा नित्यास्ते नित्यवदनुष्ठेया दृष्टार्थो गोप्रचारोदकक्षरणादयः । यथा ग्रामीणा अत्र प्रदेशे गावो न चारणीया इति समयमाश्रयन्ति कस्यचित्कार्यस्य सिद्धयर्थं तत्र यो व्यतिक्रामति स राज्ञा दण्ड्यः । अथवा जनपदे भवा जानपदा देशनिवासिन उच्यन्ते । जात्या जान- २० पदा जातिजानपदाः। जातिर्जन्मोत्पत्तिरिति यावत् । एतेन देशबन्र्धस्य पुरुषाणां नित्यता लक्ष्यते । ये तद्देशजास्तद्देशाभिजनास्तन्निवासिनश्च गृह्यन्ते तेषां सर्वविशेषणाविशिष्टांनामनिदंप्रथमतो जाता ये धर्मास्ते जातिजानपदशब्देनोच्यन्ते । 'वृद्धाच्छे" तद्धिते प्रसक्ते छान्दसत्वादणेव कृतः । अथवाऽभेदोपचारात् पुरुषशब्दस्तत्संबन्धिषु धर्मेषु प्रयुक्तः । एतेनायं देशनियमो धर्माणां स एवंविधात्पुरुषात्प्रतिद्रष्टव्यः । एते हि देशधर्मा देशानां न २५ पुनरार्याणाम् । न हि तिर्यक्समानधर्माणोऽन्यत्रानधिकृताः स्वसमाचारप्रसिद्धं धर्ममनुतिष्ठन्ति।
For Private And Personal Use Only
१ फ-ख-क्ष-ड-चौरेम्य: आहृतमिति । २ व्या. सू. २-१-३२ य-र-चैौरैर्हतमिति तृतीया समासः । ३ फ-ख-क्ष-ड-न तदीयं । ४ य-र-कामि । ५ य-र-जनपदः । ६ य-र-अ ४७ श्लोके । ७ य-र-विशेषतो । ८य-र-देशधर्मा अपि देशधर्माणां यथा जातिर्नित्या एवं देशधर्मा अपि ९ फ-क्ष-ड-ख-दृष्टाथ गोप्रतिचारो दकक्षणादयः । १० य र समास । ११ य-र-सम्बन्धस्यः ॥ १२फ-ख-क्ष-ड-तद्देशीयाः । १३ य-र-अनिन्दनं प्रथमतयेयैव धर्माः । १४ व्या - स्-४-२-११४
७३