________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
अन्ये तु नृपतिर्हरेदिति भोगानुज्ञानमपहारमाहुः । न हि ऊर्ध्वमपि त्रिभ्यो वर्षेभ्यः परकीयस्य द्रव्यस्यापहारो युक्तस्तस्मात्रिभ्यो वर्षेभ्य ऊर्ध्वमनागच्छति स्वामिनि राज्ञा भोक्तव्यम् । तदयं श्लोकः कथं व्याख्यानीयो “ यत्किचिद्दशवर्षाणीति " यदि च परकीयस्यापहारो न युक्त इत्युच्यते भोगोऽपि नैव युक्तः । परकीयस्य वस्त्रादिवगुज्यमानं नश्यत्येव तत्रानपहारवाचोयुक्तिरेवापहारफलस्य सद्भावात् जपमुद्रादेस्तु कीदृशो भोग इति वाच्यं । तस्मान्न यथाश्रुतार्थत्यागे कारणमस्ति । हरतिश्च गृह्णात्यर्थे असकृदृष्टप्रयोग ऋक्थं हरेदित्यादौ । तस्मात्परेण नृपतिर्हरेत्स्वीकुर्यादित्ययमेवार्थः ॥ ३० ॥
ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि ॥
संवाद्य रूपसंख्यादीस्वामी तद्व्यमहति ॥ ३२॥
कथं पुनः स्वामी प्रनष्टे धने स्वामित्वं ज्ञापयितुमलमाह । यः कश्चिदागत्य ममेदं स्वं द्रव्यमिति ब्रुयात्सोऽनुयोज्यो यथाविधि । अनुयोज्यः प्रष्टव्य इत्यर्यः । कोऽसावनुयोगविधिः को भवान् ? किं द्रव्यं हारितं किंरूपं किंपरिमाणं किंसङ्ख्याकं संपतितमपतितं वा यदि पति, तं कस्मिन्देशे ? तथा कुत आर्गमितं त्वयेत्येवं पर्यनुयोगः कर्तव्यः ।
स यदि संवादयति रूपसङ्ख्यादीन् रूपं प्राणिवस्त्रादिविषयं शुक्लं वस्त्रं गौर्वेत्येवमादि । १५ तथा संख्या दश गावो वा युगानि वा । आदिग्रहणाद्धस्तादिप्रमाणम् सुर्वर्गादिपरिमाणम्
प्रकीर्णरूपकं वा एतत्सर्व संवादयति तदाऽसौ स्वामी भवति । अतस्तद्रव्यमर्हति स्वीकर्तुं संवाद उच्यते । यादृशमेकेन प्रमाणेन परिच्छिन्नं तादृशमेवास्यानेन परिच्छि. द्यते । रूपसंख्यादिग्रहणं च प्रदर्शनार्थ स्वामित्वकारणानामन्येषामपि साक्ष्यादीनाम् ॥३२
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः। वर्णं रूपं प्रपाणं च तत्समं दण्डमर्हति ॥ ३३ ॥
मिथ्या प्रवर्तमानस्य दण्डोऽयमुच्यते । यो न ज्ञापयति नष्टस्य धनस्य देशं कालं चान्स्मिरेशे काले वा हारितं तत्त्वतः परमार्थतो वर्ण शक्ल दिकं रूपं पटीशाटकयुगं वेत्यादिकमाकार प्रमाण पञ्च हस्तायाम सप्तहस्तमात्रं वाऽअवेदयानो तदा तत्सम
यावति द्रव्ये मिथ्याप्रवृत्तस्तत्तुल्यं दण्डमर्हति ॥ ३३ ॥ २५ आददीताथ षड्भागं भनष्टाधिगतान्नपः।
दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ॥ ३४ ॥
आददीत गृह्णीयात्षष्ठं भागं दशमं द्वादशं वा प्रनष्टलब्धा न्यादवशिष्टं स्वामिनेऽर्पयेत् । तत्र प्रथमे वर्षे द्वादशो भागो द्वितीये दशमस्तृतीये षष्ठ इति ।
१ ख-य-यथाविधिः । २ फ-क-ज्ञ पयेदत आह । ३ य-र-के योगे विधिः १ य-र-चेतितम चेतितं वा । ५ य-र-कस्मिन् थे काले व ? ६ य-र-आशने । ७ य-र-वस्त्र.र्थि । ८ फ-ख-सुवर्ण, चेत् । ९ य-र-ताद्दशमेव यद्यन्येन परिच्छिद्यते । १० फ-स्पष्टं ११ फ-ख-य-परिशिष्टं ।
For Private And Personal Use Only