________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
66
अध्यायः ]
मनुस्मृतिः ।
१७३
मद्यपाऽसाधुवृत्ता च प्रतिकूला च या भवेत् ॥ व्याधिता चाधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा " ॥ अतश्च मानवस्मृतिबलेन च ‘स्त्रीधनं न तु साऽर्हति' इत्येषा स्मृतिरेव व्याख्यायते । आधिवेदानिकं स्त्रीधनमेषा नार्हति नैतस्यै देयमित्यर्थः । यदुक्तम् “ अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् ” इति न तु प्राग्दत्तमस्या अपहर्तव्यम् । वयं तु ब्रूमः । पुरुषद्वेषिण्या व्यभिचौररतायश्चि युक्त एवापहारः । यत इहाप्युक्तं
Acharya Shri Kailassagarsuri Gyanmandir
"अतिक्रामेत्प्रमत्तं या मतं रोगार्तमेत्र वा । सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा " ॥ विभूषण परिच्छेदैर्वियुक्ता कर्तव्येत्यर्थः ॥ २८|२९ ॥
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः ॥ ताञ्छिण्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः || ३० ॥
र्बान्धवानां स्त्रीधनमपहरतामयं चोरदण्डः । ते हि बहुभिरुपधाभि॑िरपहरन्ति । १० अस्वतन्त्रैषा स्त्री किं ददाति किं वा भुंक्ते वयमत्र स्वामिन इति अचौराशंकया चोरदण्ड विधीयते । जीवन्तीनां तासां स्वबान्धवा देवरादयस्तद्धनं ये हरेयुस्ताच्छिष्यात् पृथिवीपतिर्निगृह्णीयात् । चोरदण्डो वक्ष्यमाणः “येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । छेत्तव्यं तत्तदेवान्यत्तन्मनोरनुशासनमिति ” ( अ. ८- ३२१ ) । स्वबन्धुभ्यश्चैतद्विशेषेण राज्ञा रक्षितव्यम् । चौररक्षा तु सर्वराष्ट्रविषया विहिता ॥ ३०॥
"
प्रनष्टस्वामिकं रिक्थं राजा व्यब्दं निधापयेत् ॥ अर्वाक् व्यन्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ३१ ॥
१५
यद्रव्यं स्वामिनो नष्टं प्रमादात्कथंचित्पथि गच्छतो भ्रष्टमरण्ये कान्तारे वा स्थापयित्वाऽरण्यपालैरन्यैर्वा राजपुरुषैर्लब्धं राजसकाशमानीतं तद्राज्ञा स्वां रक्षां कृत्वा राजद्वारे राजमार्गे वा प्रकाशं स्थापयितव्यम् । पटहघोषणेन वा कस्य किं हारितमिति २० प्रकाशयितव्यम् । यतः प्रदेशाल्लब्धं तस्मिन्नेव प्रदेशे रक्षिपुरुषाधिष्ठितं कर्तव्यम् । एवं त्रीणि वर्षाणि स्थापयितव्यम् । तत्रार्वाक् त्रिभ्यो वर्षेभ्यो यः कारणत आत्मीयं ज्ञापयेत्तस्योद्धृतवक्ष्यमाणषड्भागादिभागकं समर्पयितव्यं परतः स्वकोष्ठे प्रवेशनीयमिति ।
For Private And Personal Use Only
प्रनष्टः स्वामी यस्य रिक्थस्य तत्प्रनष्टस्वामिकं प्रनष्टोऽविज्ञातः रिक्थं धनं त्रयाणामब्दानां समाहारख्यब्दं त्रिवर्षवत् व्यब्दे ङीबभावः । अब्दशब्दः संवत्सरपर्यायः । २९ निधापयेत्स्थापयेत् । अर्वाक्त्र्यन्दात्पूर्व त्रिभ्यो वर्षेभ्यः । हरेत्स्वामी स्वीकुर्यात् । अर्वाक्शब्दोऽवधौ । दिग्देशादिकान्पूर्वानाह ।
१ य-र - ब्राह्मणानां । २ फ-ख-क्ष-ड- उपायैः । ३ य-र-त्यक्तव्यं ।