________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[अष्टमः
वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ॥ पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ २८ ॥ एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि । वस्त्रानपानं देयं च वसेयुश्च गृहान्तिके ॥ २९ ॥
यः कश्चिदनाथस्तस्य सर्वस्य धनं राना यथावत्परिरक्षेत् । तथा चोदाहरणमात्रं वशादयः । एवं प्रजापालनमनुष्ठितं भवति । पूर्वस्तु श्लोकः कालनियमार्थः । वशा वन्ध्या अपुत्राऽसमर्थपुत्राऽविद्यमानपुत्रा दुर्गतपुत्रा वा । वशाश्चापुत्राश्चेति द्वन्द्वः । ननु च वशाऽप्यपुत्रैव । सत्यम् । उभयोपादानं तु सत्यपि भत्तेरि तस्याः संरक्षणार्थ तस्यां ह्यधिविन्नायां भर्ता
निरपेक्षो भवति । निष्कुलाग्रहणं तासां विशेषणं यासां न कश्चिद्देवरपितृव्यमातुलादि १० परिरक्षकोऽस्ति स्त्रीत्वाच्च स्वयमसमर्थाः बान्धवास्तु मत्सरिणः तासां च तदुच्यते । बन्धुभिर्हि
स्त्रीणां शीलशरीरधनानि रक्षितव्यानि । तदुक्तं ( नारद स्मृ. अ. १३ श्लो. २८।२९) “ विनियोगोऽस्ति रक्षासु भरणे च स ईश्वरः । परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ॥ " तत्सपिंडेषु वाऽसत्सु पितृपक्षः प्रभुः स्त्रियाः। पक्षद्वयावसाने तु राना: भर्ता प्रभुः स्त्रियाः॥"
___ यो तु स्वयमेव कथंचिच्छक्ता न तत्र बान्धवानां व्यापारोऽस्ति । अत एवाह । १५ आतुरास्विति । असामर्थ्यमेतेन लक्ष्यते । अन्यस्त्वातुरभर्तृका आतुरा व्याख्याता ।
अविधवाऽपि भर्तुरसामर्थ्याद्राज्ञैव रक्ष्या स्यादिति निर्मनुष्याणामेतत् । कुलं बन्धुनातं यासां नास्ति ताः निष्कुलाः । अन्ये तु कुटिलां निप्कुलामाहुः। तासामपि वेशाद्युपार्जितं धनं अपतितानां राज्ञा रक्ष्यम् । अस्मिंश्च पक्षे स्वतन्त्रनिष्कुलाग्रहणम् । पतिव्रतासु विधवासु । मृतभर्तृका विधवा । धव इति भर्तृनाम । तद्विरहिता विधवा । तश्चेित्पतिव्रता भवन्ति । तदा सा रक्ष्यधना । व्यभिचाररताना तु स्त्रीधनानहेत्वं स्मृत्यंतरे पठ्यते " अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका । व्यभिचाररता या च स्त्रीधनं न तु साऽ र्हति ॥” इति
तस्यास्तु निष्काशनं विहितम् । निष्काशनं च प्रधानवेश्मनो बहिरवस्थापनम् । न तु निर्वासनमेव । यतः पतितानामपि तासां गृहांतिके वासो भक्ताच्छादनमात्रदानं च विहितम् ॥ २८ ॥
तेनं यः कश्चित्स्त्रीणां निर्वासनविधिः । स्त्रीधनद्रव्यसर्वस्वम् ' इत्यादिषु श्रयते स एवंविषय एव दृष्टव्यः । तथापि यावद्भिक्षोत्सर्पणादिना किंचिदर्जितं तदर्हत्येव । न बान्धवा अपहरेयुः । इह त्वस्मिन्नेव निमित्ते आधिवेदनं विहितं न तु स्त्रीधनापहारः । तथा ह्याह
१ य-र-निष्कुलासु । २ य-र-तासामेतदुच्यते । ३ य-र-आतुरा स्वयमेव । ४ य-र-अविध वास्वपि । ५ य-र-वेश्याापार्जितं । ६ फ-क्ष-ख-ड-यावत्पतिव्रता भवति । ७ फ-क्ष-ख-ड-व्यभिचारे तु। ८फ-क्ष-ख-ड-कार्यम् । ९फ-क्ष-ख-ड गृहान्तरे। १० फ-ख-क्ष-ड-भेदेन । ११फ-तथापि। १२रक्षित।
२०
For Private And Personal Use Only