________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
५६७ उदासीनः किमित्येनसा योक्ष्य इति । सभाप्रवेशनिषेधेन चात्र व्यवहारदर्शनाधिकारप्रतिपत्तिः प्रतिषिध्यते । सभा वा न प्रवेष्टव्येति । व्यवहारदर्शनाधिकारो न प्रतिपादनीय इत्यर्थः । प्रतिपन्नश्चेत्समञ्जसं वक्तव्यम् । अनेन त्वनधिकृतस्यापि यदृच्छया सन्निहितस्य मिथ्यापश्यत्सु सभ्येषु विदुषस्तूणींभावं नेछन्ति । तथा च " नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति " ( नारदीये प्र. ३।२)। अथ राजपुरुषपर्यनुयोग आशङ्कयते किमि- ६ त्यनधिकृतो ब्रवीति ततश्च तत्प्रदेशादपसर्तव्यम् । तदिदमुक्तं दुर्बलहिंसाया च विमोचने शक्तश्चेदिति ( गौतम सू. अ. २१ सू. १९) ॥ १३ ॥
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानतेन च ॥
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ १४ ॥ धर्मशास्त्रन्यायदेशनियता व्यवस्था । सा वेदधर्मेण तव्यतिक्रमरूपेण हन्यते १० विनाश्यतेऽर्थिना प्रत्यर्थिना । तथा सत्यमनृतेन साक्षिभिर्हन्यते प्राडिवाकादयश्च प्रेक्षते न तत्त्वमुद्धरन्ति ततस्ते हताः शवतुल्या भवन्तीति निन्द्यते । तस्मान्नार्थिप्रत्यर्थिनौ विपरीतमाचरन्तौ सभासद्भिपेक्ष्यौ । साक्षिणश्च । धर्माधर्मग्रहणेन सत्यानृतग्रहणेन वा सिद्धं श्लोकपूरणमुभयोरुपादानम् । अतो विषयभेदेन व्याख्यातम् ॥ १४ ॥
— धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ॥
तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ १५ ॥ न भयादन्यथादर्शनं कर्तव्यं यतो धर्मो व्यतिक्रान्तः सन् हन्ति । नोऽर्थ तत्स. हायो राना वा । तथा धर्म एवं पालितः सर्वतो भयमपनुदति नापकर्तुमर्थादयः क्रुद्धाः शक्नुवन्ति । तस्मादेवंजानेः सुखदुःखे धर्माधीने इति धर्मो न हन्तव्यः इति । यदि वयं धर्म हन्मस्तदा सोऽस्मान्सँर्प इव रोषितः प्रतिहन्तीत्यतो धर्मों हतः सन्मास्मान्वधीदि- २० त्यात्मपरित्रार्थि धर्मो रक्षितव्यः ॥ १५ ॥
वृषो हि भगवान्धर्मस्तस्य यः कुरुते त्वलम् ॥
वृषलं तं विदुर्देवास्तस्माद्धर्म न लोपयेत् ॥ १६ ॥
वृषलशब्दनिर्वचनेन मिथ्यादर्शी निन्द्यते न जातिवृषलो वृषखेलः । किं तर्हि यो वृषस्य कामवर्षिणो धर्मस्यालंकुरुते । निवृत्तिवचनोऽलंशब्दः स वृषल इत्येतमर्थ । २५ देवाः प्रतिपन्नाः मनुष्यास्तु यदि जातिशब्दमेव मन्यन्ते कामं मन्यन्तां प्रमाणतरास्तु देवाः । ते चानेन प्रवृत्तिनिमित्तेन वृषलशब्दप्रयोगं मन्यन्ते । देवग्रहणमर्थवादः । तस्मा
फ-चाप्रिमोचने २ य-हन्तीत्यर्थः । प्रत्यर्थतत्सहाया राजा वा। ३ य-एवापालितः । ४ फक्ष-ख-ड-नापकर्तुमिथ्यारयः । ५फ-क्ष-ख-ड-एवं जानानः । ६फ-क्ष-ख-ड-न हन्तव्यः । ७ य-मर्य इव आराटितः। ८ य-त्राणार्थे । ९ फ-ख-क्ष-ड-ह्यलम् । १० फ-क्ष-ड-ख-मिभ्याबादी । ११ फ-ख-ड-क्ष-वृषलः । १२ य-र-वृषालस्य ।
For Private And Personal Use Only