________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
५६५
" न स्त्री पतिकृतं दद्यादणं पुत्रकृतं तथा । अभ्युपेतादृते यद्वा सह पत्या कृतं भवेत् ॥"
यद्यपि देयमित्यत्रैतदन्तर्भूतं तथापि द्यूतादिकृतं विशेषानपेक्षं स्वरूपतो देयम् । इदं तु कर्तृनियमादिति गोवलीवर्दवद्भवति चेद्भेदो यावदिति द्वैगुण्यपर्यन्तं तत्रापि भेदः पूर्ववत् । यत्रेति पाठे देशकालग्रहणम् । यत्रैव गृहीतं तत्रैव देयम् । सत्यां धनिकेच्छायां देशान्तरेऽपि । सति संभवे कालोऽपि शरद्यन्विच्छत् प्रयुक्तं " ग्रैष्पे वा सत्सु सस्येषु ५ यदा वाऽस्य धनागमं मन्येतेति " यथा सति संभवे सर्वम् । असति कश्चिदंशो यावत्क्रमेण संशुद्धमिति सर्वभावे परिक्षीणे न " कर्मणाऽपि सममिति-" । दानग्रहणधर्मा इति साक्षिलेल्यादयः । पारुष्ये दण्डवाचिके इति । दण्डश्च वाक् च दण्डवाचं 'द्वन्द्वाच्चदषहान्तादिति' समासान्तस्तदस्यास्तीति " अत इनि ठनाविति" ठन् ( व्या० सू० ५।२।११५)। स्त्रीपुंधर्म इति । स्त्रीसहितः पुमानिति शाकपार्थिवादिवत्समासः । स्त्री च १० पुमांश्चेति विग्रहे स्त्रीपुंसधर्म इति स्यात् ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ॥
धर्म शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥ ८॥ भूयिष्ठग्रहणं प्राधान्यख्यापनार्थम् । अन्येऽपि व्यवहारहेतवः सन्तिः। यो निवसनार्थ त्वया मे वेश्म दत्तं तत्र किमित्यग्वित्सरादन्यस्मै ददासीति । न चेदं दत्तानपकर्म १५ न ह्यत्र स्वत्वनिवृत्तिरस्ति भोगानुज्ञामात्रं वसतः । तथा मदीयस्थण्डिलाभिमुखं त्वया वेश्मनि गवाक्षं कृतमिति । धर्म शाश्वतमाश्रित्यति । अर्थकामावशाश्वतौ अथवा शाश्वतो धर्म अनिदंप्रथमतो या व्यवस्था तामनुपालयेत् । या त्विदानीतैनः प्रवर्तिता साऽशाश्वतत्वादनादरणीया ॥ ८॥
यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् ॥
तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥ ९ ॥ "अष्टादशपदाभिज्ञं प्राडिवाकेतिसंज्ञितम् । आन्विक्षिक्यां च कुशलं श्रुतिस्मृतिपरायणम्"॥ कुतश्चिदतिपातिकार्यान्तरव्यासङ्गादपाटवाद्वा यदि स्वयं न पश्येत्तदा विद्वान्ब्राह्मणो नियोज्यः । विद्वत्ता च या व्यवहारविषया सा तदधिकारत एवार्थगृहीता । न हि यो यन्न जानाति स तत्राधिकारमर्हति । धर्मशास्त्रपरिज्ञानं तु रागद्वेषदोषेण विपरीतार्था- २५ वधारणनिवृत्यर्थमुपयुज्यते । धर्मज्ञस्तु सतोरपि रागद्वेषयोः शास्त्रभयेन विपर्येत्युपयोगवद्धर्मशास्त्रपरिज्ञानम् । व्यवहारदर्शनं तु तदर्थगृहीतं । येन विना न शक्यते व्यवहार
१ ख-ड-क्ष-फ-भवन्ति । २ ड-फ-अन्विच्छेत् । ३ ख-ड-क्ष-सम्बन्धमिति। ४ ड-तथा। ५ फ-तनयी । ६ फ-यदि । ८ ख-ड-क्ष-विपरीपदरस्येत्युपंयोगवद्धर्मम् ।
For Private And Personal Use Only