SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५६४ मेधातिथिमाण्य समलंकृता । [ अष्टम तत्कर्तृकेण निश्चीयते । यत्तु साक्षिसमक्षं तत्र कृताकृतसंदेहं साक्षिभिर्हति । त एक तत्र प्रमाणम् । न तत्र तत्कृतलेख्यान्तरदर्शनमुपयुज्यते । बुद्धिपूर्वेषु च ऋणादानादिषु केवलेभ्यः साक्षिभ्यो लिखितं श्रेयः । साक्षिणो हि विस्मरेयुरन्यतरेण वा संबन्धं गच्छेयुरन्यद्वा पातकस्यासाक्षित्वे हेतुमासादयेयुः । लेख्यं त्वभियोगवत आत्माधीनतया सुरक्षमिति साक्षिभ्यः श्रेयस्त्वं तस्य । एतदेवाह “ लिखिते न तु साक्षिणः " इति । स्वहस्तप्रतिष्ठेन विस्मृतमप्यर्थं वृत्तमिति मन्यते । मृता वा साक्षिणस्तद्वस्तुप्रत्यभिज्ञानेन प्रमाणीभवन्ति 1 व्याख्यानान्तराणि भर्तृयज्ञेनैव सम्यक्कृतानीति तत एवावगन्तव्यानि सर्वथा प्रमाणमूलानि । स्मृतिः कारणव्यवस्था तु कर्तव्येति । न च स्मृते स्वे प्रमाणकल्पना युक्ता । न हि व्यवहार स्मृतिर्वेदमूला शक्यते वक्तुम् सिद्धार्थरूपत्वात्प्रत्यक्षा द्यवगम्यत्वाज्जयपराजय१० प्रकाराणाम् । सिद्धो ह्ययमर्थः । एवं व्यवहारे जीयत इतर इतरो जयतीति यदाऽप्यत्र लिङ्गश्रुतिः ' साऽपि हरीतकीं भक्षयेदारोग्यकाम ' इतिवदवसेया । ईदृशेषु विधिस्वरूपेषु प्रत्ययेषु द्रव्यशुद्धेः प्रसङ्गेनार्थो विवेचित इति न पुनः प्रयतामहे । अष्टादशसु मार्गेषु विषयो विवादस्य एतानर्थानुद्दिश्य पुरुषाः प्रायेण विवदन्ते । न विद्धानि कार्याणि प्रयोजनान्यर्थसिद्धय इति यावत्तान्युत्तरत्र दर्शयिष्यामः । पृथक्पृथक् प्राधान्यमेतेषामाह । एतानि १५ प्रत्येकं प्रयोजकानि न पुनः परस्परमन्तर्भवन्ति । यथान्यान्यनुषङ्गागादिष्वन्तर्भवन्ति । नैवमेवेत्यनुषक्तानि तु सहस्रशः सन्ति ॥ ३ ॥ ५ २० www.kobatirth.org २५ Acharya Shri Kailassagarsuri Gyanmandir तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः || संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ ४ ॥ वेतनस्यैव चादानं संविदश्व व्यतिक्रमः ॥ क्रयविक्रयानुशयो विवादः स्वामिपालयोः ।। ५ ।। सीमाविवादधर्षश्च पारुष्ये दण्डवाचिके ॥ स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च || ६ || स्त्रीपुंधर्मो विभागश्च द्यूतमाय एव च ॥ पदान्यष्टादशैतानि व्यवहारस्थिताविह || ७ || पाठक्रमापेक्षमृणादानस्याद्यत्वं प्राथम्यम् । अथवा मुख्यमाद्यम् । अनेन हि वनवासिनोऽपि स्पृश्यन्ते । ऋणादानानुषक्तमनृणादानमेव च । यथा ऋणं ते मया दत्तं शुद्धिलेख्यं प्रयच्छेत्यादि । नैतदृणादानमनुक्तं तु तत्रेति तद्व्यपदेश्यम् । तथा " ऋणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माश्चेति । " ( नारदीये १1१ ) तत्र देयमृणं स्वकृतं पितृकृतं च यस्य च ऋक्थं हरेत् । अदेयं स्वकृतं द्विगुणादधिकं ३० पितृकृतं च द्यूतादिभागेनेति पुत्रेण भर्त्रा पित्रा चेत्यतथा ( नारदीये १।१६ ) १ ड-क्ष-दरे । २ ख-ड-क्ष-आह्वयम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy