________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
क्रमेण संशोधयन्तो न च पृष्ठे संशोधितं धनमभिलिखन्ति । अद्य तावदिदं दत्तं प्रातरन्यदानीयैकीकृत्योपर्यारोपयिष्यामि सर्व वा कतिपयैरहोभिः संशोध्य लेख्यं पाटयिष्यामीति नान्यवस्तुतो संबन्धः । धनिकेन चोपरुद्धस्यासंभवत्यंशमूललाभधने संशुद्धिभागमात्रे दीयमाने कुत इयं तत्प्रभवति न ददाति यावत्प्रतिलेख्यं न दत्तमिति । यदि चैषा परिभाषा “लिखितं लिखितेनैवेति " तदा बलोपाधिकृतत्वं कथं विचार्यतां । ५ न हि तत्र लेख्यान्तरसंभवः । तेन यथाऽत्र सत्येव लेख्ये तन्निश्चयार्थ प्रामाणान्तरं व्यापायते तद्वदन्यत्रापि व्यापारणीयम् । यथा कश्चिदावेदयेन्नास्य प्रत्ययं गत्वा लेख्यं मया कृतमनेनोक्तः सद्यः पुण्याहेतुरकारणमिमां च धनमात्रां गृहाणाश्च न सर्वदाताऽस्मीत्युक्त्वा सैव धनमात्रा दत्ता परिशिष्टं न दत्तमिति तदाऽस्त्येव न्यायकांन्तरव्यापारणावसरः । तत्र यद्यधमर्णस्यास्मिन्प्रकारे साक्षिणः सन्ति तदाऽभिहिते लेख्य आभासाकृते श्वो दानमुत्तमणेन १० साधनीयम् । अथ तयोरपि रहसि परिभाषेयमभूत्तदा दैव्याः क्रियाया अवसरः । अथ तु तस्यामपि व्यभिचरित्वादनाश्वासः सत्यशपथेन व्यवस्था कार्या । ___ नन्वेवं सति स्वहस्तलेख्यं प्रमाणान्तरसंवेदसापेक्षत्वादप्रमाणमेव । तत्र “ विनाऽपि साक्षिभिः सिध्येत् " " न स्वहस्तपरिचिह्नितमिति" विरोधः । अनेनैव न्यायेन प्रत्यक्ष दीयमानं द्रव्यं न पश्यति । केवलं तत्समक्षं गृहीत्वा परिभाष्यत इयदिदमस्मान्मया १५ गृहीतमिति । तेऽपि साक्षिणः स्युः । तत्रापि शक्यते वक्तुमस्य प्रत्ययं गत्वा प्रपन्नोऽहमिति । उक्तमत्र न स्मृतिविरोधाद्वस्तुस्थितिरहन्तुं शक्यते । अपि च यत्रास्य वचनस्यावसरो नास्ति तत्प्रमाणं भविष्यति क्वचिन्नास्ति । यत्र चिरकालं तिष्ठति धनिकहस्ते लेख्यं यदि हि तेन धनं दत्तं तदा कथमनेन वा नाम न मार्गितं लेख्यं न त्याजितमिति । न हि चिरकालमपेक्षा वस्तुनीदृशेऽवश्यं संभवति । मिथ्यावादिता त्वस्यानुमीयते । २० तथा चोक्तम् " सद्यख्यहाद्वा कार्येषु बलं राज्ञो निवेदयेदिति " । यत्र वा भोग्यबन्धो न च भोग आम्नातोऽपहारकालस्तत्र विप्रतिपत्तौ विनाऽपि साक्षिभिः स्वहस्तलेख्यं न ह्यधमर्णा वक्तुं लभन्ते प्रीत्या त्वयैतदुक्तं संप्रति त्यति । न च पूर्वोक्तस्य वचनस्यावसरः । कृतं लेख्यं ततो दास्यामीत्युक्त्वा न दत्तामति । यदि न दत्तं कथं बन्धभोगो मर्पितः । ___ ननु चैवं सति लेख्यसहायो भोगः प्रमाणं स्यात् । केवलस्य तु भोगस्य प्रामाण्यमामनन्ति। २५ " लिखितं साक्षिणो भुक्तिरिति " । किमिदं प्रत्युक्तं पर्यनुयुज्यामहे । विशिष्टकालो भोगः प्रमाणं न भोगमात्रम् । एवं हि पठ्यते (श्लोक १४७ ) “यत्किचिदशवर्षाणि" तथा " पश्यतोऽब्रुवतो भुमेह निर्विशतिवार्षिकीति " (या. व्य. २४) । कस्तझस्या “ लिखितं लिखितेनैवेति" व्याख्यातमन्यैः । कर्तृविशेषसंशयेऽनेनैतल्लिखितं न चेति लिखितेन निश्चित
१ फ-न्यायकायकान्तर।
For Private And Personal Use Only