________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९० अन्येऽपि व्यवहारद्रष्टारः।
[ अष्टमोः ताश्च स्युस्तवैतेऽधिकतरं संबन्धिन इति वदद्भिस्तु ततः श्रेणिषु निवेदितव्यम् । श्रेणयः समानव्यवहारजीविनो वणिक्प्रभृतयः । तेषां बन्धुभ्योऽधिकगुरुत्वम् । बान्धवादिज्ञातिधर्मभयाद्विचलितं न नियच्छन्ति । श्रेणयस्तु राजगमनेन श्रेणिधर्मो राजपुरुषप्रवेशा. त्परिभवनीयत्वेन नश्यतीति । अविचलनार्थं प्रतिभूग्रहणपूर्वकं विचारयन्ति य एतस्माद्विचलन्ति । परिषदि दण्डो दातव्यश्चलितुं वाऽपि त्वया न देयमिति । गणा गणशश्चारिणो गृहप्रासादादिकरा मठब्राह्मणादयश्च । ते स्वगणिनां व्यवहारं न पश्येयुः । तत्राविचलार्थ उपसदः कर्तव्याः । पूर्वे समानकर्मजीविन एकाकिनोऽपि इमे तु संभूयकारिण इति विशेषः । श्रेणिभ्यः संभूयकारितया विवादिनो भूमिज्ञत्वात् । अन्ये तु
कुलानीति मध्यस्थपुरुषानाहुः । ते हि कार्याभ्यन्तरा अश्रेणिकृता एव निर्णेतारः।। १० विद्यो विद्वान् ब्राह्मणस्तस्य हि धर्मसंकटेषु प्रवक्तृत्वं विहितम् । तस्य पूर्वेभ्यो
गुरुत्वं वैदुष्यात् । नृपस्यापि गुरुत्वमतिशयशक्तित्वादतः स्वयं विदुषा नृपेण निर्णीते नास्त्येतत् ( या. व. व्य. ३०६ ) "मन्येताजितोऽस्मीति यो न्यायेनापि पराजितः।द्विगणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत्॥” इति ।
अन्येषु करणेष्वेतद्भवति । तत्र ह्यस्ति वचनावसरो नाधिकृतैः सम्यक् निर्णीतं राज्ञा १५ तु विवेचिते किं वक्ष्यतीति ।
अर्थान्तरं नृपैरधिकृतो राजस्थानीयब्राह्मणः तथाऽन्यस्य गृहिणः । स्वतन्त्रस्तु गृहे गृहीति स्वातन्त्र्यस्मरणाद्दण्डपर्यन्तोऽस्त्येव व्यवहारः सुपरीक्षितो भवति । वासनाविनयार्थ श्रुतिग्राह्यप्रसक्तशिष्यसुताद्याः “ अन्यत्र दण्डाच्छारीरात्पातनीयाच्च कर्मण"
इति । स्वल्पेऽपराधे गृहस्थ एव राजायते । महति व्यतिक्रमे राननिवेदनमेवोचितमि२० त्यस्यार्थः । अतश्च यत्कैश्चित्पश्यदिति परिसंख्यार्थत्वमारोप्य ब्राह्मणादीनामधिकार
आशङ्कितः पुनश्च क्लेशेन समर्थितस्तदयुक्तम् । विषयभेदादधिकारभेदात् । स्वविषयो हि राज्ञो दण्डावधिको ब्राह्मणादीनां निर्णयावधिः । अधिकारोऽपि भिन्नो राज्ञो राज्यस्थितिप्रयोजनम् । इतरेषा संशयच्छेदादेरपरोपकारकत्वं अतो नो वृत्त्याशकैव नास्ति ।
कार्यो विप्रतिपत्तिनिरासोऽर्थिनां विप्रतिपन्नयोर्हि साम्यं व्यवहारदर्शने राज्ञा कर्तव्यम् । नो २५ चेत्संविदाने को राज्ञः स्वाधिगमे निरोधः। कायकशुद्धौ हि श्वानिरोधवानिति वक्ष्यामः ॥२॥
For Private And Personal Use Only