________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ नृपेण व्यवहारदर्शनं कार्यम् ।
[ भटम इति । दिदृक्षुरित्युक्त्वा · पश्येत्कार्याणीति ' (श्लो० २ ) सामानाधिकरण्यम् । पुनश्च प्रत्यवमर्शः तेषामाद्यमृणादानामति' ( श्लो० ४ ) तान् पदार्थान्विचारयेदिति संबन्धः । वक्ष्यमाणाधिकृतपुरुषाधिष्ठितः प्रदेशः सभा । प्रवेशस्तदभ्यन्तरभावः । किमेक एव प्रविशेचेत्याह ब्राह्मणैः सहेति।
अथ मन्त्रज्ञैरिति कस्य विशेषणं न तावन्मन्त्रिणो मन्त्रित्वादेव सिद्धेः । न हि मन्त्रसजानानो मन्त्रीति शक्यते वक्तुम् । नापि ब्राह्मणानां व्यवहारदर्शनेऽधिकृतानां तत्परिज्ञानमदृष्टं न स्यात् । अत्रोच्यते । ब्राह्मणविशेषणमेवैतत् । ते ह्यमन्त्रज्ञा भूत्वा निरपेक्षमवधारयन्तः स्युरन्यथा राज्ञोऽनर्थमावहेयुः । तथा हि महामात्याश्रितः
कश्चिजनपदेन व्यवहरन्सहसा जितो यदि न दण्ड्यते धनं वाऽवष्टभ्य न दाप्यते तदा १० समत्वेन व्यवहारदर्शनं न कृतं स्यात् पक्षपातमशक्तिं वाऽस्य जनपदा मन्येरन् । अथ
दण्ड्यते महामात्यक्षोभादपि प्रकृतिविकृतं स्यात् । मन्त्रज्ञास्तु सन्तः संशयितारो यदि निर्णतव्यस्य केनचिदपदेशेन प्रसङ्गरोधं कृत्वा रहसि राजानं परिबोधयन्ति । अनयोविवादिनोरयं जीयतेऽयं जयतीति व्यवहारस्त्वस्माभिर्न तदानीमेव निर्णीत इति स्वामी
प्रमाणं ' तत्र राजैवं विदित्वा महामात्यमादेशयति “ त्वदीयो मनुष्यो जीयते मम १५ हानिर्मा भूदिति संप्रति निर्णयोऽवधीरितः । त्वमेव तथा कुरु यथैष मनुष्यः संधीयते
बाधाऽस्य व्यपनीयते "। ते मन्त्रिणो वाऽऽदेयवाक्या मनुष्याणां सर्वेषामना च प्रवृत्तिं प्रतिबध्नन्ति ।
अन्ये तु काकाक्षिवदुर्भयविशेषणमर्थभेदेन मन्त्रज्ञपदं मन्यन्ते । यदा मन्त्रिणो विशेष्यन्ते तत्तद्धा तु तत्परिज्ञानमन्त्रज्ञानम् । ब्राह्मणपक्षे तु कार्यार्थसमभावश्च । मन्त्रिब्राह्मणानां न प्रवेशमात्रमेव किन्तर्हि · निर्णयं पश्येत्' इत्त्युतरत्र वाक्यानि यथायोग्य इतरथाऽदृष्टाय प्रवेशः स्यात् । अतो नैकाकी निर्णयं कुर्यात्किन्तर्हि तैः सह निरूप्येति ।
विनीतो वाक्पाणिपादचापलरहितः । वेपतो ह्यनर्थः स्यात् । पार्थिवग्रहणान्न क्षत्रियस्यैवायमुपदेशः किन्तयन्यस्यापि पृथिव्यामधिपतेर्देशेश्वरस्य न ह्यनथा राज्यमविचलितं भवतीति ॥ १ ॥
तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ॥ विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ २ ॥
२५
१ इ-मन्त्रियो वाक्य- । २ ख-दु-क्ष-उभयविशेष विशेणषम् ।
For Private And Personal Use Only