SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः॥ ॥ श्रीगणेशाय नमः॥ ॥ अथ अष्टमोऽध्यायः प्रारभ्यते ॥ व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ॥ मन्त्रमन्निभिश्चैव विनीतः प्रविशेत्सभाम् ॥ १॥ प्रजानां पालनं राज्ञो वृत्तिर्विहिता । सा चात्र ( अ. १० श्लो. ७९) "शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिपशुकृषीर्विशः।आ जीवनार्थं शूद्रस्य द्विजातीनां निषेवणम्" ॥ " एवं नृपो वर्तमानो लोकानाप्नोत्यनुत्तमान् ॥” इति । तथा धर्मो वर्धते लोके। अन्येषामपि वर्णानां क्षत्रियवृत्त्या जीविनामस्त्येव राज्याधिकारः " यः कश्चित्सर्वलोकानां पालकश्च नृपः स्मृतः । कर्मनिष्ठा च विहिता लोकसाधारणे हिते" ॥ १० परिपालनं च पीडापहारः । द्वयी च पीडा दृष्टाऽदृष्टा च। तत्र दुर्बलस्य बलीयसा धनहरणादिना बाध्यमाना दृष्टा पीडा । इतरस्य तु विध्यतिक्रपजनितेन प्रत्यवायेनामुत्रिकदुःखोत्पादनमदृष्टपीडा । प्रजा हि द्वेषमत्सरादिभिरितरेतरमयथावदाचरन्ति कुपथेन यान्त्यदृष्टदोषेण बाध्येरन् । अतश्च राज्यनाशः । प्रजैश्वर्य हि राज्यमुच्यते । तासु विनश्यन्तीष कस्य राज्यं स्यात् । व्यवहारादयोऽतः शास्त्रदण्डेन व्यवस्थाप्यमाना न १५ भयात्पृथक् प्रचलन्ति तथा चोभयथाऽपि रक्षिता भवन्ति । धनदण्डश्च राज्ञः करशुल्कादिवैतदन्यधर्मिष्ठजीविका न भवतीति वृत्तिपरिक्षयादपि राज्यावसादः । अतो राज्यस्थित्यर्थ व्यवहारदर्शनं कर्तव्यम् । तदिदानीमुच्यते । व्यवहारश्चात्र वादिप्रतिवादिनोरितरेतराशनोधाराय वृत्तिरुच्यते। अथवा ऋणादानादयः पदार्था एव विप्रतिपत्तिविषयाः सन्तो विचारगोचरसमर्थतया कर्त्तव्या २० ! " बाधा या सा" इति " बाधमानस्य” वा समीचीनः पाठः। २ ड-फ-धनदश्च ३ ख-ड-क्ष-शतोधाराय । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy