________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
५५४ मेधातिथिभाष्यसमलंकृता।
[ सप्तमः द्वितीयो भागो
एवं सर्वमिदं राजा सह संमन्व्य मन्त्रिभिः ॥ व्यायम्याप्लुत्य मध्याह्न भोक्तमन्तःपुरं विशेत् ॥ २२० ।
एवं यथोक्तं राजा वृत्तमिदं सर्वमापद्यनापदि वाऽऽत्मशक्त्यपेक्षया वा कस्यामवस्थायां किं कर्त्तव्यमिति मन्निभिः सह विचार्य मध्यंदिनमुक्तकालं मध्यंदिनं व्यायाम कृत्वोपचार्य स्नानं च स्नानमक्रमोक्तमपि पुना राज्यार्थमुच्यते मङ्गलाचारे युक्तानाम् । राजा स्नानपरिग्रहार्थ भोजनादियुतं तहे पूर्व स्नानापेक्षयाऽन्तःपुरं यायादिति विशेषार्थार्थमुपसंहारः । विविक्ते देशे ॥ २२० ॥
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः॥
सुपरीक्षितमन्नाद्यमद्यान्मन्नैर्विषापहैः ॥ २२१ ॥ १० तत्रान्तर्गतगृह आत्मरक्षाभूता आत्मप्तमाः कालज्ञा वयोविशेषावस्थादिप्रतिनियत
काले भक्ष्यभोज्यदानादिविशेषज्ञाः । अहार्या अभेद्या विश्वसनीयाः । परिचारकाः स्वरवैद्यादयः । एतैगृहीतं सर्व परीक्षितमदनीयमन्नाद्यमद्यात् । परीक्षा कुशलैवैरग्निचकोरादिभिः कर्तव्या । विषादिसंसृष्टस्य शुष्कस्याशुद्धता भवति वैवण्यः सुगन्धोपघातश्च
अतिम्लानताऽग्नौ प्रक्षिप्तस्य वेति । वेति शब्दः वैवर्ण्यज्वालासु ईक्षिते च तस्मिन्वयसां विपत्तिः । १५ दर्शनेन म्रियते यत्र कोकिलः ग्लायति जीवं जीवकः चकोरस्याक्षिणी विनश्यतो विषं
प्रदापि भवति मुष्कस्यावग्रहः स्वेद इत्यादिमन्त्रैश्च विषापहैः परिजपेद्वयापादिकासु ॥ २२१ ॥
विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् ॥
विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ २२२ ॥ २० विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि राजौपयिकानि वस्त्रादीनि विशोधयेत् । विष
घ्राति रत्नानि गरुडोदीर्णनागदमणिप्रभृतीनि नियतः प्रत्यये नित्यं भोजनकालादन्यदाऽपि धारयेत् ॥ २२२ ॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः॥
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ २२३ ॥ २५ परीक्षिता विचारिता उपधाभिः शीलशौचाचारैः स्त्रियो दास्यः परिचारिका
व्यजनोदकधूपनैः करणभूतैः संस्पृशेयुरुपचरेयुर्वेषादिसंयुक्ताः सुवेषाः । स्नानेन कृत्वा समाहिता अप्रविक्षिप्तमनसः वेषाभरणं कपटवेषः केशनखाद्येवं विचार्य कदाचित्तत्रायुधानि कृत्वा विश्रब्धं हन्युः आभरणानि च विषदिग्धैराभरणैः स्पृशेयुरिति ॥ २२३ ॥ १ ण-भूत ।
For Private And Personal Use Only