SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ५५६ एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ॥ स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥२२४॥ एवं विषोदकाञ्चनादिनादौ प्रयत्नं कुर्यात् । स्नानं शिरःस्नानं । गन्धो रोचनादि । आसनमत्र प्रदर्शनार्थम् । तत्र ह्युपविष्टो यथा तत्र महान्यत्नः क्रियते एवं यानादावपि कर्तव्यः ॥ २२४ ॥ भुक्तवान्विहरेञ्चैव स्त्रीभिरन्तःपुरे संह । वित्दृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ २२५ ॥ तस्मिन्नेवान्तर्गृह आत्मविनोदाय स्त्रीभिर्नवोढभार्यादिभिर्यथासुखं क्रीडेत । यथाकालमिति यावद्विहरणकालमिति चोत्तरेण संबन्धनीयम् । वित्हत्य विश्रान्तः कालोपपन्नानि कार्याण्येकाकी मन्त्रिभिश्च सह पुनर्विचारयेत् ॥ २२५ ॥ अलङ्कृतश्च संपश्येदायुधीयं पुनर्जनम् ।। वाहनानि च सर्वाणि शस्त्राण्याभराणानि च ॥ २२६ ।। अन्तःपुरन्निष्क्रम्यालंकृत आयुधीयं पश्येत्तस्याच्छायिकां दद्यात् । पुनरिति वचनात्पूर्वाण्हे दृष्टमपि नित्यं दर्शनीयम् । आयुधजीविनामायुधादौ यत्नो भवति । सर्वाणि च वाहनानि । तेषां दर्शनमप्युपचयविज्ञानार्थं नियुक्तानां च तत्र विशेषाधानार्थं १५ दण्डप्रधानं जीविभृत्यावेक्षणमभीक्ष्णमुभयतस्ततः ॥ २२६ ॥ संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । ___ रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ २२७ ॥ त्रैवर्णिकस्योक्तमपि सन्ध्योपासनमुच्यते । प्रजाकार्थे पुनः कश्चित्कालमतिकामेदिति । उत्तरक्रियानन्तर्यार्थ वा अन्तर्वेश्मनि रहसि प्रासादादौ भवं तस्याख्यायिनः २० पौरा वा केचित्प्राप्तप्रणिधयस्तेषां चेष्टितं चेष्टा व्यवहारः। किं दृष्टं श्रुतं कृतं चेति तेषां चास्मिन्काले दर्शनमिप्यते । परैरनवबोधनार्थ स्वस्थस्य चार्थकार्यकालनियमेनापतितं वर्तेत । " यथा चोत्पादितं कार्य संपश्येन्नोऽभितापयेत् । कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वाऽपि जायते” इति ॥ २२७ ॥ गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥ २२८ ॥ तस्माद्गृहान्ते कक्षान्तरं गत्वा तं च रहस्याख्यायिनं विसृज्य स्त्रीभिः परिचारिभिः परिवृताभिरन्तःपुरं पुनः प्रविशेत् ॥ २२८ ॥ १ क्ष-रैः । २ फ-ण। ३ क्ष-स्वव्यवहारः । ४ क्ष-नित्ययमेनापि- । ५ क्ष-भोजनावै । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy